________________
तृतीयो भानुः
- पद्मर्षिपराक्रमः
पंन्यासभानुविजयेन समं क्षमाभृत्
પર્વત જેવા સત્ત્વધારી એવા પદ્મમહર્ષિ પં. ભાનુसत्त्वो महारुगपहारिसमीपमेवम् । વિજયજી સાથે ગુર્વાજ્ઞાથી (અમદાવાદ) મોટા ડૉક્ટર पंन्यासपद्मविजयो गुरुशिष्टितस्तु, પાસે ગયા હતા. ત્યારે પોતાની સમતાના દર્શના यातः सुविस्मितममुं च चकार साम्यात् ।।४८।। इसपी ने पया माश्चर्थयति suीधा. ||sell
તે સમયે પં.ભાનવિજયજીએ વિદ્વત્રિય એવા पंन्यासभानुविजयातुलवाचनानां विद्वत्प्रियं ललितविस्तरकार्थकानाम् ।।
લલિત-વિસ્તરા ગ્રંથના અથવાળી અપ્રતિમા
વાચનાઓ આપી હતી. તેના પુસ્તક “પરમતેજ' सत्पुस्तकं परमतेज इति प्रकाशं प्राप्तं च राजनगरे समहोत्सवं च ।।४९।।
(भाग.१) नुं (रथयात्रा) महोत्सव साथै અમદાવાદમાં પ્રકાશન થયું. ll૪ll
સૂરિ પ્રેમની જાણે બે આંખો હોય તેવા બે श्रीप्रेमसूरिसहितौ नयने यथाऽस्य
ભાઈઓએ ગુરુદેવની સાથે જ રહીને પાવનतौ चक्रतुः पुनिततीर्थनिभालनं च ।। તીર્થદર્શન કર્યા. સૂરિદેવ પોતાની જન્મભૂમિ श्रीप्रेमसूरिजननक्षितिपिण्डवाडां
પિંડવાડામાં અંજનશલાકા-પ્રતિષ્ઠાના મહોત્સવમાં यातोऽञ्जनस्य सुमहोत्सवकाय सूरिः ।।५०॥ निश्रा प्रहान ६२वा पधार्या. ||oll
-सङ्घहितम्* श्रीप्रेमसूरिविहितेयमद्भुतप्रतिष्ठा तत्कालीनसमग्रभारतवर्षेऽप्यद्वितीया बभूव । पिण्डवाडानगरे युगेभ्येऽनन्तरमपि स्फुटमीक्ष्यते तत्प्रभावः । पठनीयं तत्प्रतिष्ठापरिचयार्थं खण्डखाद्याभं खण्डकाव्यम् ‘परमप्रतिष्ठा' सानुवादम् । * શ્રી પ્રેમસૂરિ દ્વારા થયેલ આ અદભુત પ્રતિષ્ઠા તે કાળે આખાય ભારત દેશમાં અદ્વિતીય હતી. જુગ જુગ વીત્યા છતાં પણ પિંડવાડાનગરમાં તેનો પ્રભાવ સ્પષ્ટ દેખાય છે. તે પ્રતિષ્ઠાના પરિચય માટે વાંચો શ્રીખંડ જેવું (મધુર) ખંડકાવ્ય પરમપ્રતિષ્ઠા', ગુર્જરાનુવાદ “મંદિર પધારો સ્વામિ સલૂણા.” ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम् ~~~~~~~~~~~~~~~~~~~~~~~~~~~
(५०) अञ्जनस्येत्यादि। पिण्डवाडेति प्रेमसूरिजन्मभूमिः, अत्यन्तैतिहासिकनगरी च, नेत्रेन्द्रियमितदेवकुलिकायुतं रमणीयं जिनमन्दिरं यत्र विभ्राजते। तत्प्राचीनताकल्पनाया एकमाधारमवदाम परमप्रतिष्ठाख्ये प्रबन्धे - 'विश्वेऽपि कीर्तिरतुला प्रथिताऽस्ति विश्वे, यस्याऽस्य राणकपुरस्य जिनौकसो ये। निर्मापका धरणमुख्यमहानुभावा, जीर्णोद्धृतिकृतिधरैरिह तैः कृताऽऽसीत् ।।' इति (वसन्ततिलका) मुख्यबिम्बमस्ति चरमतीर्थपतिश्रीवीरस्वामिनः, तद्वर्णनं तु दिग्दानमात्रोपयोगि, प्रत्यक्षैकगम्यत्वात, सेयं दिक्- ‘लावण्यपुण्यकरणं करुणारुणाक्षं, देदीप्यमानसुषमं कमनीयकान्ति। प्राचीनतापरमतामितमस्ति साक्षात् । श्रीवीरनाथ इव बिम्बमिह प्रकृष्ट मिति परमप्रतिष्ठायाम्।
__ तत्र घटितप्रतिष्ठोत्सवः समग्रेऽपि भारतवर्षेऽप्रतिमोऽभूत्। प्राचीनतीर्थधाम, परमप्रतिष्ठाचार्यसानिध्यम्, श्रीसङ्घामितोल्लास:, इत्यादिनाऽद्भुततां गतः स उत्सवः । श्रीवीरगौतमसविधा: श्रीप्रेमसूरियशोदेवसूरयोऽलं भ्राजन्ते स्माऽत्र। तत्पुनितहस्तघटिताजनविधिप्रमुखमतिप्रभावकमभवत् । तदुक्तं (स्रग्धरावृत्तचतुष्कम्) -
परमप्रतिष्ठा