________________
तृतीयो भानुः
- पद्मर्षिपराक्रमः गद्गद्वचोऽस्य नयनाम्बु ससर्ज गुर्वोः, તેમના ગદ્ગદ્ વચને ગુરુદેવોને ય આંસુ સર્યા.
दत्ता क्षमा सहृदयं सहनाय ताभ्याम् । ध्यपूर्व मा तितिक्षाधारीने भए क्षमा मापी. शिष्यप्रशिष्यसुसमाकुलसाधुवृन्दे,
અને આ મહર્ષિએ પોતાના શિષ્ય-પ્રશિષ્યાદિથી प्रत्येकसाधुवरमक्षमदत्र सोऽपि ।।४५।। मरेता मा भुनिपृन्टमा प्रत्येऽ साधु भगवंत साथे
ક્ષમાપના કરી. I૪પી आराधनापरमतौ च महर्षिपद्मे,
આમ મહર્ષિની મતિ આરાધનામાં તત્પર હતી, पंन्यासभानुविजयो विममर्श किञ्चित् ।।
ત્યાં પં. ભાનવિજયજીને કંઈક વિચાર આવ્યો, श्राद्धान्नुवाच “गुरुमानयतान्यवैद्य,
તેમણે શ્રાવકોને કહ્યું કે તમે જલ્દીથી કોઈ મોટા तूर्णं कदाचिदपि तेन भवेत् समिष्टम्” ।।४६।।
ડૉક્ટરને લઈ આવો, કદાચ તેનાથી કાંઈક
સમીહિત થઈ શકે. II૪ઘા ~~~~~~~~~~~~~~~~~~~~~~~~~~न्यायविशारदम् ~~~~~~~~~~~~~~~~~~~~~~~~~~~
(४५) अक्षमदिति । पण्डितमरणाराधनायां परमावश्यकं कर्तव्यमेतत, तस्य विशेषाराधनारूपत्वेन सामान्याराधनाप्रथमकर्तव्यस्य क्षमापनाया तत्राऽप्यनिवार्यत्वात्। न च तस्यास्तत्त्वमसिद्धमिति वाच्यम्, ईर्यापथिकप्रतिक्रमणसूत्रस्य तत्त्वात्, तस्य च षट्कायजीवक्षमापनाभूतत्वात् । न च प्रकृतेऽपि तथैव क्षन्तव्यम्, न तु प्रत्येकमधिकृत्य, सर्वेषां षट्कायाऽन्तर्गतत्वादिति वाच्यम्, विशेषशुद्ध्यर्थं तस्याऽऽवश्यकत्वात्, तथैव भावशुद्धियोगात्, अनुभवसिद्धमेतत् । प्रमाणमत्र पारमर्षम् - 'रोगेण पडिनिवेसेण अकयण्णुयाए तहेवऽसज्झाए। जो मे किंचिवि भणिओ तमहं तिविहेण खामेमि ।। खामेमि सव्वजीवे सब्वे जीवा खमंतु मे।' इति महाप्रत्याख्यानप्रकीर्णके ।।६/७।। अन्यथा तु सकषायमरणसम्भवः, गच्छे परस्परसम्बाधस्यासम्भवत्वविरहात्, महासागरे मत्स्यानामिव । यथोक्तं - 'अवरोप्परसंबाह' - इत्याधुपदेशमालायाम् ।।१५५ ।। अत एव आचार्यादारभ्य निखिलसङ्घन सह क्षमापना कर्तव्या, इत्थमेव गुणसङ्घातभूतस्य श्रीसङ्घस्य क्षमापनेन भवशतोपार्जितकर्मणां क्षणेन विनयनसम्भवात, मृगावतीवत्, उक्तं च - 'खामेइ सव्वसंघं संवेगं संजणेमाणो ।।
आयरिय उवज्झाए सीसे साहम्मिए कुलगणे य। जे मे केइ कसाया सव्वे तिविहेण खामेमि ।। सव्वे अवराहपए खामेमि अहं खमेउ मे भयवं। अहमवि खमामि सुद्धो गुणसंघायस्स संघस्स ।। इअ वंदणखामणगरिहणेहिं भवसयसमज्जिअं कम्मं । उवणेइ खणेण खयं मिगावइ रायपत्तिव्व ।।'
- त्ति भक्तपरिज्ञाप्रकीर्णके।।४७-५०।। न च सङ्घमात्रेण सह क्षमापनम्, किं तर्हि ?, सकलजगज्जीवराशिना, इत्थमेव समीहितसिद्धेः, उक्तं च संस्तारकप्रकीर्णके - 'सव्वे अवराहपए एस खमावेमि अज्ज निस्सल्लो। अम्मापिऊसरिसया सव्वेवि खमंतु मह जीवा ।।' इति ।।१२।। तस्मादवश्यं क्षन्तव्यम्, परः क्षमयितव्यः, इत्थमेवोपशमयोगात् सम्यगाराधनाभावात्, अन्यथा तदयोगात् । तदुक्तं - ‘खमियव्वं खमावियव्वं, उवसमियव्वं, उवसमावियव्वं, जो उवसमइ तस्स अत्थि आराहणा, तम्हा अप्पणा चेव उवसमियव्वं ति कल्पसूत्रे ।।९-५९ ।।
अत्र क्षमापनाग्रहणमुपलक्षणम्, तेन महाव्रतोच्चारणादिकमपि द्रष्टव्यम्, तेषामपि तदङ्गत्वादिति। (४६) आनयतेत्यादि। अथैवं सावविरतिप्रतिज्ञाभङ्गः, आभोगतः प्राणातिपातकारणात्, शय्यादिकृत्यचोदनावत्, न
क्षमापना