________________
तृतीयो भानुः - प्रव्रज्याप्रदानम् ।
७१ शळेश्वरे गुरुमनोरथपूर्णताये,
શંખેશ્વર તીર્થે ગુરુના મનોરથ પૂર્ણ થાય તે धन्येन तेन चरितं सुतपोऽष्टमस्य । माटे तमो ममनो त५ ज्यो. मेडराता मने एकाग्र्यतासुलयलीनमना जपं तु,
અત્યંત લયલીનતા સાથે શ્રીશંખેશ્વર પાર્શ્વનાથનો शङ्खश्वरस्य च विभोः स चकार पुण्यम्।।९।। पवित्र श्यो. |Gll
व्याख्यानशक्तिपरिवरिवर्धनभाक् ततोऽसौ, सप इण्यो... मुनि कृतार्थ थया.. व्याण्यान जापप्रभावसुकृतार्थमुनिश्चचाल ।
શક્તિ અત્યંત વધી ગઈ. મોહરાજના શત્રુ સમાના मुम्बापुरीं ननु विमोहनृपारिकल्पः, તેમણે મુંબઈ તરફ પ્રસ્થાન કર્યું. તેમનું આગમન सोऽभूत्तदागमनतो गुरुसङ्गरोऽभूत् ।।१०।। थयुं मने तो तुमुल युद्ध मेsii. ||१०||
वैराग्यपुण्यरसनिर्झरभारती सा,
વૈરાગ્યથી પાવન રસઝરણા જેવી તેમની વાણીએ कस्यास्रपूरजनका न बभूव तस्य । કોની આંખમાં આંસુના પૂર લાવ્યા ન હતા ? नेत्राम्बुपूर्णनयनेऽम्बुपदाच्च मोह
આંખોમાંથી સતત આંસુઓ વહે જતા હતાં.. ના.. मायामहो ! ससृजतुः सततं जनानाम् ।।११।। Ges मांसुमोना हाने श्रोतामोना मोहमाया
છૂટે જતાં હતાં. ll૧૧|
१. जहानाथी
wwwwwwwwwwwwwwwwwwwwwwwwwww न्यायविशारदम wwwwwwwwwwwwwwwwwwwwwwwwwww
तदुक्तम् – 'प्रणिधानं तत्समये स्थितिमत् तदधः कृपानुगञ्चैव ।
निरवद्यवस्तुविषयं, परार्थनिष्पत्तिसारञ्चे' - ति षोडशके ।।३-७।। तद्विना तीव्रसंवेगाभावः, तस्य तत्कारणत्वात् । अतोऽवश्यतया कर्तव्यमेतत्, ततः सद्योगलाभाच्च, उक्तं च - ‘प्रणिधानं यथाशयं यद्यस्य संवेगहेतुः, ततोऽत्र सद्योगलाभ:।' इति ललितविस्तरायाम्।। प्रणिधानसूत्रव्याख्या ।।
प्रणिधानमिति सकलशुभानुष्ठानसुरतरुबीजम्, शिवफलाव्यभिचारि, अतोऽनिवार्यमेतत्, तत एव श्रद्धादिवृद्धिभावाच्च । तदुक्तम्- 'सकलशुभानुष्ठाननिबन्धनमेतत्, अपवर्गफलमेव, असङ्गचित्तव्यापार एष महान्, न च प्रणिधानादृते प्रवृत्त्यादयः, एवं कर्त्तव्यमेवैतदिति । अतिगम्भीरोदाररूपमेतत्, अतो हि प्रणिधानलाभाद्विशिष्टक्षयोपशमादिभावत: प्रधानधर्मकार्यादिलाभ:, तत्राऽस्य सकलोपाधिविशुद्धिः, दीर्घकालनैरन्तर्यसत्कारासेवनेन श्रद्धावीर्यस्मृतिसमाधिप्रज्ञावृद्ध्या, सेयं भवजलधिनौः प्रशान्तवाहितेति'। इति ललितविस्तरायाम्।। प्रणिधानसूत्रव्याख्या ।। ____ अत एवाधिकधर्मप्रवृत्तिः, भावोल्लासयोगात्, तत्त्वतस्तस्यैव तदात्मत्वात्। तथोक्तं चैत्यवन्दनभाष्ये - 'भावुल्लासेण विणा अहिगपवित्ति न हुज्ज धम्मंमि। सो खलु सुप्पणिहाणं भण्णइ विनायसमएहिं ।।' इति ।।८१३ ।। श्रीपूज्यकृतवज्रातिशायिदृढप्रणिधानफलं त्वत्रैवाग्रे दर्शयिष्यते।
प्रणिधानम्