________________
भुवनभानवीयमहाकाव्ये
>
दढयरं अणुरागं जणयंता निम्मलयरसम्मदंसणसंपायणेण सम्मं चरित्तं नाणं च कालाणुरूवं सत्तिअणुरूवं पावेउण आराहगं कुव्वंता अपुव्वं पुण्णं उवज्जिउण सिरिसंघरक्खाकारगा संजाया।
चित्तकम्मनिउणेहिंतो महापुरिसाण जीवणचरित्ताणि परुविउण तयणंतरं मणहर-महापुरिसचरियसंगयचित्तकम्माइं णिप्फाइयाणि। सिलापट्टे य उक्कारेविउण उत्तमरंगसुवण्णरेहाइणा पसाहियाणि सुन्दाराणि दरिसणीयाणि चित्तकम्माणि अज्जवि बंभणवाडयतित्थे चिट्ठति । बारसाणं अट्ठारसण्ह विविहवण्णमणोहराणं चित्तकम्माणं दोण्णि संपुडाई विवरणसनाहाइ निप्फाइउण मुद्दणकलाए पयासियाइं। तहेव निम्मावियाई तेहिं धंधुक्कउरे कलिकालसव्वण्णुआयरियसिरिहेमचन्दसूरिवराण जीवणकवणनिरूवियाइं सुंदरचित्ताई। तहा सव्वाई आवस्सगसुत्थनिरुवगाई सुन्दरचित्ताइं च चित्तगराण समक्खं पुणो पुणो महापुरिसचरियपबंधपरुवणेण इंगियागाराइभावप्पदंसणेण आवस्सगसुत्ताणमत्थनिदरिसणेण पयडीकयाई ।
अन्नं च, वट्टमाणे काले कलियुगप्पहावाओ मुम्बाउरीयराजकीयविहाणसहामज्झे बालदिक्खाए पडिबंधकरणत्थं जया विहिविरयणे वियारणा समुप्पत्थिया तया तेहिं अणेगसो पभूयायासेणं जहोचियं पबलविरोहं उट्ठाविउण धम्मियजणेहिंतो सम्मं मग्गं निरुविउण निप्पलीकयाई तेसिं विहिविरयणजत्ताणि ।
सया ते पुज्जा नियंतियपुरिसं व संघकज्जचिंतगा समुदायकज्जचिंतगा य आसि । पडिक्कमणं उभयकालं अप्पमत्तयानिब्भरं अत्थवियारणापूव्वं विक्खेवपरिहारेण मुद्दाजुत्तं करीअ । साहूण उभयसंज्झं वंदणअवसरे वायणं दिता, तंमि काले सारणाइणा आराहणोवायपेरणाए अणेगविहअणुवेक्खासंपत्तरहस्स्सपयासणं निच्चमेव करिंसु ।
सिक्खाययणावरनामगेसु सिबिरेसु गिम्हकाले एगविसदिणं जाव बहुजुवाणगणचरित्ताइं निम्मलीकयाणि पाउब्भूया य तेसु अणेगजीवाण पुट्विं धम्मपरंमुहाणं संजमाभिमुहा दिट्ठी । केई सव्वविरइ-देसविरइ-सम्मदंसणमग्गाणुसारियं च लहीअ। अओ चेव तेसिं संनिज्झेण अन्नेहिं वि अणेगेहिं देसणादक्खत्तणं पत्तं । एवं ते पुज्जा अप्परिद्धिण सहायगा जाया।
पवयणकुसला तवसंजमकज्जेसु निच्चुज्जुआ अंतकाले वि विमुक्कान्नकज्जचिंतापवंचा समाहिजुआ नमुक्कारमंतपढणसरणलग्गा चरमउच्छासं जाव उवउत्ता कालं करिअ देवलोयं पत्ता । ते पुज्जा बिइयइसाणदेवलोए सागरोवमदुगाउआ सामाणियदेवसमाणा पाउब्भुअत्ति सुमिणे पयासियमम्ह तेहिं चेव । संयमत्थीण आराहणापराण सहायसहावाओ अहुणावि ताण संसरणपराण आराहणे सहायगा भवंति । तेसिं नामेणं चेव आवत्तिओ विलयं जंति, किमुअ दंसणेणं त्ति। __ अओ संघे समुदाये अम्हाणं च रयणत्तयरक्खगा वड्डावगा भवन्तु ते पुज्जत्ति पत्थेमो ।। भदं होउ ।।