________________
चतुर्थो भानुः
चारित्राचार
१२३
आकर्षकोपकरणेऽर्जुनकान्तिजाते,
(પેન વગેરે) આકર્ષક સોનેરી વસ્તુ પર નીરાગી श्यामं च रङ्गमनिशं स ददावरागः । પૂજ્યશ્રી હંમેશા કાળા લપેડા કરી દેતા. (મકાનમાં) आदर्शकेऽम्बरकृतावृतिमेव नित्यं,
અરીસો હોય તો તેના પર કપડા આદિનું આવરણા भावाद् भजे भुवनभानुगुरो ! भवन्तम् ।।४३॥ री हेता. सूक्ष्म सावधानी धरापना। गुरु
नुवनभानु ! हुं आपने माथी म छु. ||४|| स प्राकृतोपकरणं विदधार वस्त्रं,
susi... ग... मजी... यश्मा अधुं ४ पात्राणि कम्बलमुपाक्षमहो ! सदैव ।
સાવ સાદુ વાપરતાં.... અને સાવ સાદુ ભોજના सामान्यभक्तनिघसे रतिमान् महर्षि
આરોગતા.. (મેવા, મિઠાઈ, ફૂટ હંમેશ માટે બંધ र्भावाद् भजे भुवनभानुगुरो ! भवन्तम् ।।४४।।
હતા) કેવા અજોડ મહર્ષિ ! ગુરુ ભુવનભાનુ !
हुँ आपने लावथी म छु. ॥४४॥ wwwwwwwwwwwwwwwwwwwwwwwwwww न्यायविशारदम wwwwwwwwwwwwwwwwwwwwwwwwwww
ननु सर्वेषां तु स्मारणादिशुश्रूषाऽसम्भवः, तत्किं तदुपेक्षैव कर्तव्या, यद्वा तेष्वपि संसारतारणयत्नः कर्तव्य इति चेत् ? शृणु, इह हि द्विविधाः शिष्याः, विनीता अविनीताश्च, अविनीता अपि द्विविधाः, स्मारणादिना शक्यदोषनिवर्तना इतरे च, तत्रान्त्यानां तु प्रागुक्तनीतिनोपेक्षाहत्वम्, प्रकोपादिसम्भवात्, तदुक्तम् 'उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये। पयःपानं भुजङ्गानां केवलं विषवर्धन'मिति पञ्चरत्नस्तोत्रे ।।१-४२० ।। तथोक्तं पञ्चाशके 'गाढाजोग्गे उ पडिसेहो' त्ति। यतोऽसौ स्वीयाभिनिवेशेन युक्तियुक्तमपि स्वीकर्तुमशक्तः, ततश्च निश्चितं तद्वैफल्यम्, उक्तं च - 'वृथा भवेदसद्ग्रहान्धस्य हितोपदेशने'ति कुमारसम्भवे । शेषेषु तु तेन तेन प्रकारेण कर्तव्यमेव स्मारणादि, जात्येतरतुरङ्गवत, उक्तं च - 'अभिणिओगेण तहा अभिओगेण च विणीय इयरे य जच्चियरतुरंगा इव वारेअव्वा अकज्जेसुत्ति पुष्पमालायाम् ।।३४१।।
न चात्राविनीतवारणश्रवणादन्त्यानामपि कर्तव्यमेव, न केऽप्युपेक्षणीयाः, उक्तविभागस्य स्वमत्युपकल्पितत्वादिति वाच्यम्, शास्त्रप्रमाणस्याप्यत्र सद्भावात्, तदुक्तम् - 'अच्चंताजोग्गं पुण, अरत्तट्ठो उवेहेइत्ति धर्मरत्नप्रकरणे ।।१२४ ।।
गुरुकुलवासनिसेवनलाभो हि स्मारणादि, तदभावे तु तत्त्याग उचितः, फलाऽभावात्, तत्त्वतो गुरुकुलत्वस्यैवानुपपत्तेः, उक्तं च- 'जर्हि नत्थि सारणावारणा य पडिचोयणा य गच्छंमि। सो अ अगच्छो गच्छो संजमकामीहिं मृत्तव्यो-ति पुष्पमालायाम् ।।३४०।।
युक्तं चैतत्, विनयस्य स्मारणादिना दोषप्रतिपत्तिविरहस्य च तत्फलत्वात्, उक्तं च - गुरुपरिवारो गच्छो तत्थ वसंताण निज्जरा विउला। विणयाओ तह सारणमाइहिं न दोसपडिवत्ती'त्ति पञ्चवस्तुके ।।६९६।।
स्मरणादिरहितत्वेन तत्त्यागोऽपि विधिनाऽन्यसुविहितगच्छसङ्क्रमेणैवोचितः तदुक्तम् - 'सारणमाइविउत्तं, गच्छंपि हु गुणगणेहिं परिहीणं। परिचत्तणाइवग्गो, चइज्ज तं सुत्तविहिणा उ'-त्ति पञ्चवस्तुके ।।७००।।
अन्यथा तु व्याघ्रभयेन सिंहशरणापत्तिः, अपायाऽनपायात, एकाकिनः स्वच्छन्दस्याकार्यपरिहारादेरसम्भवात, उक्तं च - 'इक्कस्स कओ धम्मो सच्छंदगई मइपयारस्स ? किं वा करेइ इक्को, परिहरउ कहं अकज्जं वात्ति उपदेशमाला ।।१५६।। एकाकिदोषविस्तरस्तु उपदेशमालादेरवगन्तव्यः ।
___ तस्माद् परीक्ष्य पुरुषजातं गुरुणाऽवश्यं कर्तव्यं स्मारणादि, विधिगच्छपालनफलत्वेनोत्कृष्टतस्तृतीयभवे मुक्तिप्राप्तेर्भगवत्यामुक्तत्वात्, अन्यथा तु गुरोर्दीर्घसंसारापायः तदुक्तम् - 'गच्छं तु उवेहंतो कुव्वइ दीहं भवं विहीए उ । पालंतो पुण सिज्झइ तइयभवे भगवई सिद्धं ति पुष्पमालायाम् ।।३४२ ।।
शिष्यहितम, तृतीयभवसिद्धिः