________________
४०
सद्गुरुसम्मतिः
भुवनभानवीयमहाकाव्ये
ताभ्यां दीक्षामहेच्छां तां
प्रदर्श्य प्रार्थितो गुरुः । तदाज्ञायां, कुलीनानां
गुर्वाज्ञा हि बलीयसी ।।११।।
તેઓએ પોતાની દીક્ષાની અદમ્ય ભાવના ગુરુજીને કહી.. અને આજ્ઞા ફરમાવવા વિષે પ્રાર્થના 5N.. &l.. मुलीनजपो भाटे गुर्वाज्ञा १ Supreme Court होय छ. ||११||
सिद्धान्ताम्भोमहाम्भोधि
गीतार्थप्रवराग्रणीः । महासंयमशाली च,
निःस्पृहनृशिरोमणिः ।।१२।।
સિદ્ધાન્ત મહોદધિ, ગીતાર્થપ્રવરોમાં ગરિષ્ઠ, મહાસંયમી, નિઃસ્પૃહશિરોમણિ.. ll૧૨ાા
सुविमृश्य स आचख्यौ,
गुरुरपि गभीरगीः । “भवद्विनिश्चयः पुण्यौ !, सम्मतोऽस्ति जिनागमे ।।१३।। युग्मम्।।
એવા ગુરુદેવે પણ સારી રીતે વિચાર કરી ગંભીર વાણીથી કહ્યું, “હે પુણ્યશાળીઓ ! તમે जरेत निश्चय शास्त्रसम्मत छ. ||१३||
अस्थानग्लानभैषज्य
मस्थान-दान-औषध (पंयसूत्राप्रिसिद्ध) न्यायतो वर्णितं ह्यदः ।
ન્યાયથી તેનું વર્ણન કરેલ છે. કે સદ્વિધિથી ને तत्त्वतोऽत्याग एवैष,
તત્ત્વભાવનાથી આ માતાપિતાનો ત્યાગ પણ पित्रोस्त्यागेऽपि सद्विधेः ।।१४।। सत्याग छे. ॥१४॥
-सङ्घहितम्* . 'एस चाए अचाए तत्तभावणाओ०' इत्याधुक्तेः ।। ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम् ~~~~~~~~~~~~~~~~~~~~~~~~~~~
तथा चानाश्रयाऽवस्थानाऽसम्भवात् स्थितमेतत् - पात्रतेति भावसम्पदा स्वाश्रयो, तद्विरहितेऽयोगात्, वह्नौ शैत्यवत् । यतोऽपात्रजीवोऽनधिकारितया तदयोग्यो भवति, स ह्यचिन्त्यचिन्तामणिकल्पमनेकभवशतसहस्रोपात्तानिष्टदृष्टाष्टकर्मराशिजनितदौर्गत्यविच्छेदकमपीदमयोग्यत्वादवाप्य न विधिवदासेवते, लाघवं चास्यापादयति ।
ततो विधिसमासेवकः कल्याणमिव महदकल्याणमासादयति। उक्तं च - 'धर्मानुष्ठानवैतथ्यात, प्रत्यपायो महान भवेत् । रौद्रदुःखौघजनको, दुष्प्रयुक्तादिवौषधा'दिति। इति स्फुटं ललितविस्तरायाम्।
युक्तं चैतत, इत्थमेव तदनुग्रहोपपत्तेः, आमकुम्भवत् । तथोक्तं - ‘ण एसा अण्णेसिं देया, लिंगविवज्जयाओ तप्परिणा. तयणुग्गहट्ठाए आमकुम्भोदगणासणाएणं' - ति पञ्चसूत्रे ।।६-७ ।। नन्वसिद्धं तयोः पात्रत्वमिति चेत् ? न, तस्य शमश्री-भावसम्पद्व्यङ्ग्यत्वात्, तासां च वक्ष्यमाणत्वादिति ।
पात्रतापेक्षा