________________
१६
॥१-७६॥
॥१-८२॥
।।१-१०७॥
।।२-११॥
॥२-४८॥
॥२-४९॥
॥२-५०॥
॥२-५३॥
112-4811
॥२-५७॥
॥२-५८॥
113-4811
॥२-६०॥
॥२-६१॥
॥२-६५॥
॥२-६६॥
॥३-३॥
॥३-६॥
॥३-३४॥
॥३-५९॥
॥६-११॥
॥६-२७॥
॥६-४९॥
॥६-७८॥
112-211
भुवनभानवीये सुभाषित सरिता
सदोचिताचारधना हि धन्याः ।
ह्यगण्यकारुण्यधरा महान्तः ।
सद्भावना भावविनाशिनीति, किं दुष्करं भव्यविभावनस्य ? (भावः कुलीनानां गुर्वाज्ञा हि बलीयसी । *
चित्ते वाचि क्रियायां च साधूनां गुर्वधीनता । कुलीनानां मान्यं हि गुरुशासनम् । गुर्वाज्ञाकरणं सर्वगुणेभ्योऽप्यतिरिच्यते । कृतं तत्सुकृतेनापि, गुर्वाज्ञा यत्र लङ्घ्यते । विनीतानामलङ्घ्या हि, मर्यादा स्वामिदर्शिता । जेता जगत्त्रयस्यापि, गुरौ भवेच्छिशोरिव । शूरैरपि वर्तितव्यं, गुरौ हि सभयैरिव ।
प्रभवन्त्यल्पसंसारे, जीवे हि सद्गुरोर्गिरः ।
गुरुकृपां विना तु स्यात्, कलाऽपि भवकारणम् ।
योगसर्वस्वमेवैतद्, गुणगौरवमेव च । विबुद्धिरपि वर्तेत, विबुद्धिवद् गुरौ सदा ।।
गुर्वाज्ञा हि कुलीनानां, विचारमपि नार्हति ।
गुरूपदेशः साक्ष्येव प्रायेण लघुकर्मणाम् । चारित्रमेव जिनशासनजीवनं यत् । अवन्ध्यमेव सद्ब्रह्मचर्यपरिचिन्तितम् । सार्वेऽपि नास्ति करुणेह यतो विधातुः । ह्यत्यन्तदुर्लभतमः सुजनस्य योगः ।
विपरीता मतिः किन्तु, भवेद्दैवे पराङ्मुखे । विज्ञा विस्मरन्ति विधिं न हि ।
निर्ममा न हि लिप्यन्ते कस्याऽप्यैहिकचिन्तया ।
भुवनभानवीयमहाकाव्ये
पुण्यः पुण्यनुरागमः ।
न हि मोक्षमहो ! विनाऽस्ति हा ! -ऽच्यवनं क्वापि भवे भवस्पृशाम् ।
*. इतः कानिचित् सुभाषितानि त्रिषष्टि० चरित्रत उद्धृतानीति ध्येयम् ।
= संसारः )