________________
११०
बालर्षिणा सकृदभुज्यत च ह्यकृत्वा, श्लोकैकपञ्चकमहो ! स ददेऽस्य दण्डम् । लात्वा च तद्विगुणकाननुगृह्य मिष्टं, भावाद् भजे भुवनभानुगुरो ! भवन्तम् ||८||
व्यंक्तव्रजं तु कुतुकाविलमेव काश्यां सत्तर्कधामनिकरैः स चकार धीमान् । दिङ्मूढपण्डितजनान् जिनरागिणश्चं,
ज्ञानाचारः
भुवनभानवीयमहाकाव्ये
એક વાર બાળમુનિએ પાંચ ગાથા કર્યા વિના નવકારશી વાપરી. પૂજ્યશ્રીએ શિક્ષા કરી. પછી બાળમુનિએ બમણી ગાથા આપી. તે લઈને પ્રેમથી मोह पपराप्यो गुरु लुवनलानु ! हुं आपने भावी भुं छं.
આ બુદ્ધિમાને કાશી (વિશ્વવિધાલય) તર્કના તેજ સમૂહથી પંડિતોને આશ્ચર્યચકિત કરી દીધા. દિઙૂઢ બનેલા પંડિતો જિનેશ્વર દેવના રાગી બન્યા. भावाद् भजे भुवनभानुगुरो ! भवन्तम् ।।९।। सेवा गुरु भुवनभानु ! हुं आपने भावथी भनुं धुं. lel
आजीवनं पठनपाठनकार्यरक्त !, सद्वाचनाभिरयि ! दिव्यदृशोः प्रदातः ! | ज्ञानार्क ! रोचिरभिभूतमहान्धकार ! भावाद् भजे भुवनभानुगुरो ! भवन्तम् ।।१०।।
शल्याद्भुतोद्धरणकार्यमृषिव्रजस्य,
हृत्कम्पकारि तदकारि सुवाचनाभिः । सूक्ष्मातिसूक्ष्मवृजिनैकविनायकेन,
भावाद् भजे भुवनभानुगुरो ! भवन्तम् ।।११।।
समग्र भुवन पठन-पाठनमां रत महा वायनाદાતા.. જગતને દિવ્યદર્શનના દાતાર.. જ્ઞાનથી સૂર્ય સમા.. પ્રભાથી અજ્ઞાનરૂપી મહા અંધકારને पराभूत डरनाश... गुरु भुवनभानु ! हुं आपने भावी हुं छं.||१०||
જેમની જોરદાર વાચનાઓએ હૃદય કંપાવી દીધુ... શ્રમણગણે સૂક્ષ્મથી ય સૂક્ષ્મ દોષોની સુંદર આલોચના કરી.. આવા શલ્યોદ્ધારના અદ્ભુત કાર્ય કરનારા ગુરુ ભુવનભાનુ ! હું આપને ભાવથી भुं छं. ॥११॥
- सङ्घहितम्
* ‘ददौ' इत्यस्यात्राप्यन्वयः । १. विद्वान् २. ' चकार' - इत्यस्योभयत्रान्वयः । सर्वत्र देहलीदीपन्यायः, काकाक्षिगोलको न्यायः, डमरुकमणिन्यायो वा विज्ञेयः । ३ उक्तक्रियापरिणामगर्भितविशेषणमिदम् ।
न्यायविशारदम्
भावनापरिणतश्रुतज्ञानमक्षरारूढीकृत्य भवतापार्दितजन्तूनां कल्पद्रुमतुल्यो य उपहारो दत्तस्तेन कृतज्ञतामनुभवति श्रीसङ्घः । परार्थप्रवीणाय लोकोपकारचतुराय तस्मै भगवते शतशः प्रणतयः ।