________________
१५०
भुवनभानुभक्तामरम्
तन्निष्प्रमत्तहृदयं त्वभवत् पिपासु, नित्यं ह्योऽमृतकृते कृतिनो विना यत् ।
संवेगवेगपरिपूर्णहृदोऽपि मोक्ष
भुवनभानवीयमहाकाव्ये
તેમનું નિષ્ક્રમત્ત હૃદય હંમેશા અમૃત (મોક્ષ) માટે પિપાસુ હતું. સંવેગના વેગથી પરિપૂર્ણ હૃદયધારી કૃતી-સજ્જન વિના મોક્ષને સહસા પ્રાપ્ત
मन्यः क इच्छति जनः सहसा ग्रहीतुम् ? ।। ३ ।। डरवानी ईच्छा झेश झरे ? ||3||
तस्याब्दीर्घितिकदम्बकशुभ्रकान्तिदेदीप्यमानसुगुणास्तु मया कथञ्चित् । तयि न लापविषया न च नैव मेयाः, को वा तरितुमलमम्बुनिधिं भुजाभ्याम् ।।४।।
आक्रन्दरावसुभृतं ह्यपि शिष्यवृन्दं भक्ता भजन्ति सततं भवदीक्षणेहाम् । कारुण्यसागरसमोऽपि तथाऽपि पूज्य ! नाभ्येति किं निजशिशोः परिपालनार्थम् ।। ५ ।।
ચંદ્રકિરણોનાં સમૂહ જેવી ઉજ્જવળ કાંતિથી દેદીપ્યમાન એવા તેમના સુગુણોને નથી તો હું કલ્પી શકતો.. નથી તો કહી શકતો.. કે નથી तो भाषी शकतो.. हा.. जरार ४ छे, जे हाथ વડે દરિયાને તરી જવા કોણ સમર્થ છે શા૪મા
શિષ્યવૃન્દ આક્રંદ કરી રહ્યુ છે.. ભક્તો આપના દર્શનની સતત ઝંખના કરી રહ્યા છે. ઓ કરુણાસાગર ગુરુદેવ ! છતાં ય આપના બાલુડાના પાલન भाटे आप नहीं ४ पधारो ? || - सङ्घहितम्
१. मोक्ष २. हृदयात् ३ चंद्र ४. डिरए ५. समूह ६. हर्शन
न्यायविशारदम्
खलानां त्वनादरोपहासावपकर्णयितव्यौ तेषामुच्छृंखलत्वात्, तदुक्तम्- 'उच्छृंखलैः किं खलै' रित्यध्यात्मसारे ।। २१-१ ।। यच्च जिनमतानुसारेण पादपूर्तिकाव्यकर्तुर्भावस्तेनत्वमुक्तम्, तदप्ययुक्तम्, तत्त्वाऽपरिज्ञानात्, भावस्तेनस्तु स यः परोत्प्रेक्षितं कथञ्चित् किञ्चित् श्रुत्वा स्वयमनुत्प्रेक्षितमपि मयैतत्प्रपञ्चेन चर्चितमित्याहेत्युक्तं दशवैकालिकसूत्रहारिभद्रवृत्तौ । न चात्रैवं क्रियत इति विदितमेव ।
इतश्चास्य युक्तत्वम्, समस्याकाव्यत्वात्, पादपूर्तिकाव्यस्य तत्त्वात्, तदुक्तम् 'परकाव्यग्रहोऽपि स्यात् समस्यायां गुणः कवेः । अर्थं तदर्थानुगतं नवं हि रचयत्यसाविति वाग्भट्टालङ्कारे । ।१-१३।।
-
वस्तुतस्तु पादपूर्तिकाव्यमतिप्रशस्तम्, मूलकाव्यादृतिकारकत्वात्, तत्प्रसिद्धिनिबन्धनत्वात् । भवति हि पौराणिककाव्यस्यैवं नव्यकाव्यप्राप्तोल्लेखस्य प्रसिद्धि:, भक्तामरस्तोत्रस्य स्वतः प्रसिद्धत्वेऽपीतरेष्वेतदर्थस्यानुभवसिद्धत्वात् । किञ्च भाविभावस्यार्वाग्दृशामज्ञातत्वेन भक्तामर स्तोत्रे ऽप्यस्य दुर्वचत्वविरहः ।
नाऽत्र शिष्टप्रयुक्तत्वाभावोऽपि, पञ्चविंशत्यधिकभक्तामरपादपूर्तिस्तोत्राणामितरेषां च स्तुतिस्तोत्राणां बहुसङ्ख्यानां शिष्टरचितानां सद्भावादिति दिक् ।
१. दृश्यतां तत्परिचयार्थं प्रथमं परिशिष्टम् ।
भुवनभानु- भक्तामरम्