________________
११२
प्रत्येकरोमजिनभक्तिभृतो महात्मा, भक्याऽणुचैत्यमपि तीर्थसमं चकार । पर्वाह्नि चान्यजिनगेहगतिं सदाऽपि, भावाद् भजे भुवनभानुगुरो ! भवन्तम् ।।१६।।
दर्शनाचारः
सर्वेष्वनुष्ठितिपदेषु जिनोक्तमेतदित्यादिचिन्तनमहःकृतभाववृद्धे ! । नित्यं ह्यहोरमणतापरचित्तवित्त ! भावाद् भजे भुवनभानुगुरो ! भवन्तम् ।।१७।।
भुवनभानवीयमहाकाव्ये
રોમે રોમમાં અપાર પ્રભુ ભક્તિથી ભરેલ આ મહાપુરુષ પ્રકૃષ્ટ ભક્તિથી નાનકડા જિનાલયને ય મહાતીર્થ સમુ બનાવી દેતા...પર્વતિથિએ સદા ય ચૈત્યપરિપાટી કરતાં.. એવા ગુરુ ભુવન ભાનુ! હું આપને ભાવથી ભજું છું. ||૧૬II
બધાજ અનુષ્ઠાનોમાં ‘મારા અરિહંતની આ આજ્ઞા છે' એવા ચિંતનોના તેજથી ભાવોલ્લાસની वृद्धि डरनारा. सहा य 'अहो' 'अहो' मां रभरा કરનારા ચિત્તવૈભવના સ્વામિ ગુરુ ભુવન ભાનુ ! हुं आपने लापशी भुं छं. ॥१७॥
।। अथ गुरुस्थानि पञ्चलक्षणानि सम्यक्त्वस्य ।।
॥ गुरुस्थित सम्यत्वनां ५ लक्षणो ॥
हृद्योपशान्तिपतिचेतसि चात्मकृत्यै, कोपोऽभवन्न नवनीतसुकोमलेऽहो ! । कारुण्यपुण्य ! समुपेक्ष ! च दुष्टवृन्दे,
કેવી પરમ ઉપશાંતતા... પોતાના કાર્ય માટે કદી ય કોપ કર્યો નહીં... કેવું માખણ જેવું अत्यंत झोमज - हृध्य.... अरुएयथी पुष्य !
भावाद् भजे भुवनभानुगुरो ! भवन्तम् ।। १८ ।। ६ष्टवृन्हे सभ्य उपेक्षा डरनार... सेवा गुरु ભુવનભાનુ ! હું આપને ભાવથી ભજું છું. I૧૮॥
न्यायविशारदम् ~~
-
(१८) हृद्योपशान्तीत्यादि । इत आरभ्य श्लोकपञ्चकं श्रीपूज्ये सम्यक्त्वलक्षणप्रदर्शनपरम् । तानि च शमादीनि, उक्तं च- ' शमसंवेगनिर्वेदा - ऽनुकम्पास्तिक्यलक्षणैः । लक्षणैः पञ्चभिः सम्यक् सम्यक्त्वमुपलक्ष्यते ।।' इति योगशास्त्रे ||२१५।। तदुक्तं सम्यक्त्वसप्ततौ - 'लक्खिज्जइ सम्मत्तं, हिययगयं जेहि ताइं पंचेव । उवसम संवेगो तह निव्वेयऽणुकंपे अत्थिक्कं ।।' इति ।। ४३ ।।
तत्र येनापराधेऽपि कर्मप्रकृतिं तद्विपाकं वाऽनुचिन्त्य न कुप्यति, तत् प्रथमलक्षणमुपशमाख्यम् । उक्तं च - अवहे महंते कोहाणुदओ वियाहिओवसमो ।' इति सम्यक्त्वसप्ततौ ।। ४४ ।। तथा 'पयई वा कम्माणं वियाणिउं वा विवागमसुहं ति । अवरद्धे वि न कुप्पइ उवसमओ सव्वकालं पि' त्ति आवश्यकसूत्रे ।।१-५५ ।। उक्तं च परैरपि - 'उपशम इति कुलपुत्र ! उच्यते क्लेशोपशमस्यैतदधिवचन'- मिति तथागतगुह्यसूत्रे । अथाऽत्र 'सव्वकालं पी'- त्यनेन किमभिप्रेतम् ? सर्वपुरुषैस्समं सर्वकालममुकैस्समं वा ? आद्येऽपि निर्विशेषेण सर्वकालमन्यत्राऽपराधकालं वा ? न प्रथमः, कृष्णवासुदेवेऽन्यथादर्शनात्, द्वैपायने प्रचण्डकोपानलश्रुतेः, तदुक्तम् 'जइ पेच्छामि कहिंपि हु नामंपि य निट्टवेमि तो तस्स । कड्डेमि तदुयराओ नयरिं च कुलं च रिद्धिं चे' -ति भवभावनायाम् ।। पृ. २२९ ।। न च सोऽपि न सम्यग्दृष्टिः, उत्कृष्टसम्यग्दृष्टित्वात्,
सम्यक्त्व सर्वस्वम्
-