________________
१५८
भुवनभानुभक्तामरम्
भद्रङ्करादिवरसूरिजना हृदा त्वाम्, सार्वैकभक्तमतिनिष्ठमनन्यशीलम् । प्रत्यग्रवाचकयशोविजयाभमुच्चेर्ज्ञानस्वरूपममलं प्रवदन्ति सन्तः ।। २३॥
मुक्त्वाऽऽग्रहं सदसदर्ध्वविचारणायुक्, त्वन्यांय्यमार्गमनुयातु जनो जगत्याम् । श्रीयोगदृष्टिततिशास्त्रमतो मतोऽयं,
नाऽन्यः शिवः शिवपदस्य मुनीन्द्र ! पन्थाः ॥ २४ ॥
भुवनभानवीयमहाकाव्ये
શ્રી સંઘસ્થવિર પૂ. ભદ્રંકરસૂરિવર પ્રમુખ સંતો ( आ. यशोèवसूरिभु, आ. उनऽयंद्रसूरिभु, आ. મુક્તિચંદ્રસૂરિજી, પં. ભદ્રંકરવિજયજી ગણિવર્ય આદિ અનેક મહાપુરૂષો) આપને હૃદયથી અનન્યप्रभुत.. जूज ( विनाज्ञा ) निष्ठ, अनन्य ચારિત્રી, નૂતન મહોપાધ્યાયશ્રી યશોવિજયજી સમાન અને નિર્મળ જ્ઞાનસ્વરૂપ કહે છે. [૨૩]I
चिद्रूपकौस्तुभमणिर्जिनशास्त्रशाङ्गः,
जिष्णुः सुदर्शनधरो नरकान्तकारी । साम्यार्णवार्णशयनो वरगोमिनीशो,
व्यक्तं त्वमेव भगवन् ! पुरुषोत्तमोऽसि ।। २५ ।।
હે મુનીન્દ્ર ! જગતમાં લોકો સ્વાગ્રહ મુકીને આપના ઉચિત માર્ગનું અનુસરણ કરનારા થાઓ. શ્રીયોગદૃષ્ટિસમુચ્ચય (આદિ) શાસ્ત્રને પણ આ જ મત માન્ય છે. મોક્ષપદનો આનાથી ઉત્તમ માર્ગ जीभेोर्ध नथी. ॥२४॥
જ્ઞાનરૂપ કૌસ્તુભ મણિના ધારક..જિનાગમરૂપી शाने धारण डरनारा... विष्णु (भ्यनशील )... सम्यग्धर्शनघर... नरडनो सन्त डरनारा... समताસાગરના નીરમાં મગ્ન.. ઉત્તમ (જ્ઞાનાદિ) લક્ષ્મીના નાથ ઓ ભગવન્ ! વ્યક્તપણે આપ જ પુરુષોત્તમ (विष्णु) छो. ॥२५॥ -सङ्घहितम् -
१. मार्ग २. थित ३. 'ग्रहः सर्वत्र तत्त्वेन मुमुक्षूणामसङ्गत' इत्याद्युक्तेः । ४. वासुहेवनो मणि ५. वासुहेवनुं धनुष्य ६. वासुहेव रथवा જયનશીલ ૭. વાસુદેવનું ચક્ર અથવા સમ્યગ્દર્શન ૮. નરક નામનો દૈત્ય અથવા નરક ૬. લક્ષ્મી ૧૦. વાસુદેવ *. પૂજ્યશ્રીની અદ્ભુત વાચનાઓથી અત્યંત પ્રભાવિત થઈને પૂ. આ. ભદ્રંકર સૂરિજીએ તેમને આ બિરુદ આપ્યું હતું. न्यायविशारदम्
(२५) पुरुषोत्तमोऽसीति । अथैवमधिकोपमादोषः, यतोऽत्र त्रिखण्डाधिपतेर्दिव्यैश्वर्यस्य विष्णोरुपमा भूस्पृशि दीयते । न च भक्त्योल्लासप्रदर्शनपरत्वाददोष इति वाच्यम्, असद्भूतगुणोत्कीर्तनस्य दुष्टत्वात्, 'संतगुणुक्कित्तणा भावे' इत्यावश्यकभाष्यवृत्तावस्य मृषावादत्वेनोक्तत्वात् । न च गुरुरागविजृम्भितमिदं क्षन्तव्यमिति वाच्यम्, गुरावपि श्रुतगर्भाचा - स्यैवोचितत्वात्। तदुक्तम् ‘गुरुविनयः श्रुतगर्भो मूलं चास्या अपि ज्ञेयम्' - ।१३-१४ ।। इति षोडशके । सङ्ग (राग)-गर्भितविनयस्य मुक्तिपरिपन्थित्वात्, गौतमस्वामिविनयवत् । न च प्रशस्तसङ्गत्वाददोष इति वाच्यम्, दोषस्य दर्शितत्वात्, गुरावपि निःसङ्गप्रतिपत्तेरेवोक्तत्वात् तथा चार्षम् - 'गुरुं च बहुमन्नइ, जहोचिअं असंगपडिवत्तीए निस्संगपवित्तिभावेण '- त्ति पञ्चसूत्रे । ।४-५ ।। पुरुषोत्तमप