________________
तृतीयो भानुः
धर्मशिबिर:
चित्रं सुखीकृतवतो न हि दुःखिनोऽ पि, हुजीमोने सुणी जरी हेवामां आश्चर्य नथी..
पूज्यां शिलां कृतवतोऽपि महन्न चित्रम् । पयरने य पूज्य अनावी पो त य भोटुं माश्चर्य दोषाकरोऽपि गुणसागरतां प्रयातो, નથી. દોષોના દરિયાને પણ ગુણોનો સાગર બનાવી येनर्षिणाऽदृभुतकलेन नमाम्यहं तम् ।।६८॥ हेनार अनुत SCISIR मा महर्षि १ हुनियाना
wonder Edi. तमने लाम लाम नमस्कार.IISell सार्वालये मुनिजनाश्रयके प्रवाचि, प्राज्या तथा तपसि च ह्युपधाननाम्नि । જિનાલયો, ઉપાશ્રયો, પ્રવચનો, ઉપધાનો તથા दीक्षापथे च तरुणोत्सुकता तु याऽस्ति, સંયમમાર્ગમાં યુવાનોની સંખ્યામાં જે ઉછાળો આવ્યો, निःशङ्कमेव शिबिरैकनिबन्धना सा ।।६९।। dk Rei नि:शंsue शिसिर ४ छ. IIFell पंन्यासभानुविजयो जिनशासनस्य,
ખરેખર, પં. ભાનુવિજયજીએ શિબિરો વડે ह्यायुस्त्ववर्धयदनेन पुरः नितान्तम् ।
જિનશાસનનું આયુષ્ય અત્યંત વધારી દીધું. सद्भिः कृते नवपथे तु सुखेन याति,
મહાપુરુષો નવો માર્ગ ખેડે છે અને જગત સુખે विधं तथैव जगताऽपि धृतस्स पन्थाः ।।७०॥
સુખે તેના પરથી પસાર થાય છે. તે ન્યાયથી ४॥ દુનિયાએ પણ શિબિરનો માર્ગ અપનાવ્યો. IIool
wwwwwwwwwwwwwwwwwwwwwwww न्यायविशारदम wwwwwwwwwwwwwwwwwwwwwwwwwww
- जैनधर्मपरिचयः - सम्यक्त्वसप्ततिः - मार्गानुसारिगुणाः - भाष्यत्रयम् - आवश्यकसूत्रार्थः - श्रीपञ्चसूत्रम् - ध्यानशतकम् - तर्कशास्त्रम् - गुणस्थानक्रमः - कर्मग्रन्थः - गणधरवादः - अर्हत्परिचयः - श्रावकाचारः - योगोऽध्यात्मश्च - षोडशकप्रकरणादि धर्मशिबिरस्थलानि निम्नलिखितानि बभूवुः। तत्र प्रदर्शितोऽब्द ईसुसज्ञको वर्तत इति ज्ञेयम् ।
१९५४- नासिक १९६६ - खम्भात १९६८ - राजनगर १९७३ - कपडवञ्ज १९७७ - नासिक १९८० - चन्दनबाला १९८३ - कलिकुण्ड १९८६ - ईर्ला, मलाड १९९२ - सुरत
१९६३- देलवाडा १९६६ - राजनगर १९६९ - पिण्डवाडा १९७४ - सिद्धगिरिः १९७८ - धूलिया १९८१ - सुरत १९८३ - नवसारी १९८७ - साङ्गली
१९६४- अचलगढ
१९६५- पट्टन १९६६ - राजनगरम् (महावीरविद्यालयः) १९६७ - मलाड १९७० - कालुकत्ता
१९७२ - पालनपुर १९७५ - पिण्डवाडा
१९७६ - मालेग्राम: १९७९ - सान्ताक्रुझ
१९८० - मुलुन्ड १९८१ - कावी
१९८२ - पालनपुर १९८४ - पूणे
१९८५ - चौपाटी १९८८ - बैङ्गलोर
१९९१ - हुबली
धर्मशिबिरस