________________
९०
धर्मशिबिरः
भुवनभानवीयमहाकाव्ये
अभ्रार्कविष्णुपदचक्षुषि वैक्रमेऽब्द,
સં. ૨૦૧૦ માં નાસિકમાં શિબિરનો પ્રથમ પ્રયોગ आद्यप्रयोगकरणं शिबिरस्य जातम् । थयो. सुंधर तत्वज्ञानना हानथी मा सनसत्तत्त्वदानकृतिभिश्च कृती बभूव,
શિરોમણિએ યુવાનો પર મહાઉપકાર કર્યો. IIII यूनां महोपकृतिकृत् पुरि नासिकेऽसौ ।।६४।। पश्चात्तथोष्णसमये द्विशते युवान,
ત્યાર પછી આબુ પર્વતના ઊંચા શિખરે आब्वद्रितुङ्गशिखरे च महर्षिणाऽहो ! । (हेलवामा) 6नाकानी तुमा २०० युवानोनी प्राप्ताः सुजीवनपथं पथदर्शकेण,
ભવ્ય શિબિર થઈ. અજ્ઞાનના અંધકારો ઉલેચાઈ पंन्यासभानुविजयेन गताऽन्धकाराः ॥६५॥ गया. मने लोभिया समान पं. भानुविध्याथी
યુવાનો સન્માર્ગ પામ્યા. પણ व्यालग्रहे: स्वनभरादहयः क्वचिन्न,
મદારીની મોરલીના અવાજથી કદાચ સર્પો ન कम्पेरन्नम्बुमुच उच्चरवात शिखी न । डोd, भेधनी नामोथी हाय भोर न std, पंन्यासभानुविजयस्य गिरस्तु किन्तु, de य ने.. पण पं. भानुविशयनी वाell कम्पं विना ह्यभवदेकयुवाऽपि नैव ।।६६।। वही रही वाय त्यारे नाथी मे पा युवान
ડોલ્યા વિના ન રહી શકતો. liદબ્રા भागीरथीव पुनिताऽस्य सरस्वती तान्, ગંગા જેવી પાવન એવી તેમની સુંદર વાણીએ
ह्यज्ञानपापमलिनान् तरुणान् पुपाव । યુવાનોના અજ્ઞાન અને પાપના મળોને ધોઈ નાંખ્યા. सद्धर्मजीवनधराश्च बभूवुराशु,
શિબિરાર્થી યુવાનો સમગ્ર વિશ્વમાં સુંદર ધર્મમય विश्वेऽप्यहो ! शिबिरगास्तु वयःस्थलोकाः ॥६७॥ अपन अपना२न्या. IIsoll
-सङ्घहितम्१. भहारी २. भोर ३. ॥ ४. युवान ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम् ~~ एकान्तसुखावहत्वात्तस्याः, तदुक्तम् – 'एगंतसुहावहा जयण'त्ति पञ्चवस्तुके ।।१२६२ ।। तदपि कथञ्चिद्विराधनाभावेऽपि तस्या निर्जराफलत्वात, उक्तं च - 'जा जयमाणस्स भवे विराहणा सुत्तविहिसमग्गस्स। सा होइ निज्जरफला अज्झत्थविसोहिजुत्तस्स' त्ति पिण्डनियुक्तौ ।।६७१।। इत्थमेवाऽस्य स्वोपकारोऽपि सङ्गतिमङ्गति, यदसौ स्वमर्यादाव्यवस्थितः सन् सावद्यपरिहारेण प्रवर्तते । एतेन दृष्टान्तवैषम्यं परिहृतम्।
तस्मात् करालकलिकालदवानलपुष्करावर्तपर्जन्यप्रतिम मदनाहिविषोग्रमूर्च्छनामयानन्यमन्त्रसङ्काशं शिवफलतरुबीजकल्पं परमपरोपकारप्रवीणं धर्मशिबिरकारणमेतत्कालीनविशेषपरिस्थितौ समर्यादस्य समर्थस्य च साधोरुचितमेवेति निष्कर्षः।
एतेन कृत्याकृत्यविवेकवतां श्रीगुरूणां कालज्ञता परमगीतार्थता च व्याख्याता। (६७) शिबिरेत्यादि। श्रीपूज्यैर्धर्मशिबिरे निम्नलिखतविषयेषु युवान: पाठिताः।
धर्मशिबिर