________________
४२
महाभिनिष्क्रमणम
भुवनभानवीयमहाकाव्ये
प्रव्रज्या ध्रियते धन्यै
र्धन्यैश्च परिपाल्यते । धन्यैश्च दीयते धन्यै
हृदयेनानुमोद्यते ।।२०॥
પ્રવજ્યા લેનારા ધન્ય છે. પ્રવજ્યાને સમ્યક પાળનારા ય ધન્ય છે. પ્રવજ્યા આપનારા ય ધન્ય છે. તેને હૃદયથી અનુમોદનાર પણ ધન્ય છે.
IIII
भव्यभव्यश्रिया ग्रामे,
ભવ્યાતિભવ્ય શોભાપૂર્વક ગામમાં વરઘોડો रथयात्रापुरस्सरम् ।
નીકળ્યો, અને સંઘે નવયુવકો દ્વારા વરસીદાન सांवत्सरिकदानं च,
અપાવ્યું. [૨૧] युवभ्यां दापितं मुदा ॥२१॥ विधुभक्तिग्रहार्केऽब्दे,
તેમની બંધુબેલડી માટે આ શુભતમ યોગ तैषे द्वादशमे दिने ।
eal.. सं. १८८१ पोष सुE १२ नो. ||२२| शुक्ले शुक्लतमो योग, उभयोस्स ह्यजायत ।।२२।।
-सङ्घहितम् १. सधेनेति शेषः ।
~~~~~~~~~ न्यायविशारदम् ~~~~~~~~ ___ (२१) भव्येत्यादि। अथायुक्तोऽयं धनव्ययः, वैयर्थ्यात्, भस्महोमवत् । न च हेतावसिद्धताऽऽशङ्कनीया, विकल्पानुपपत्तेः, तथाहि कोऽर्थस्ततः सिध्येत् स्वार्थः परार्थो वा ? प्रकारान्तराऽसम्भवात्, परस्परविरोधात् । तदुक्तं - 'परस्परविरोधे हि न प्रकारान्तरस्थिति' - रिति। नाऽऽद्यः, भोगाभावात्, नाऽपि द्वितीयः, दानाभावात्। ननूक्तमत्र दानम्, ततश्च सिध्यत्येव परार्थ इति चेत् ? न, भव्यभव्यश्रीकृतरथयात्राविषयविचारस्य प्रस्तुतत्वात्, तत्र च तदसिद्धेरिति।
मैवम्, उभयार्थसिद्धेयर्थ्यासिद्धिः। रथयात्रादेर्जनेषु जिनशासनगुणवर्णनानिबन्धनत्वेन प्रवचनप्रभावनाहेतुभावात् ।
नन्वस्तु प्रभावना ततः किमिति चेत् ? किं नेति पृच्छ्यताम् । तस्या जिनशासनोन्नतिस्वरूपत्वेन सर्वसम्पदवन्ध्यबीजत्वात् । तथोक्तमष्टकप्रकरणे -
'कर्त्तव्या चोन्नतिः सत्यां, शक्ताविह नियोगतः। अवन्ध्यं बीजमेषा यत्, तत्त्वत: सर्वसम्पदाम् ।। अत उन्नतिमाप्नोति, जातौ जातौ हितोदयाम् । क्षयं नयति मालिन्यं, नियमात् सर्ववस्तुषु ।।' इति ।। २३-७/८ ।।
नन्वनेन परार्थस्तु न सिद्ध इति चेत् ? शृणु, उक्तं प्राक् यत्ततो: जनेषु जिनशासनगुणवर्णना भवति, तद्धेतुत्वात्तस्याः, सैव धर्मकल्पतरोः स्वर्गापवर्गपुष्पफलस्य बीजमिति योगाचार्याः, ततः सम्यग्दर्शनाप्तिसिद्धेः, ततः परार्थसिद्धिः, तद्धेतुभावेन तत्कर्तुरपि वरतत्सिद्धिः। तथोक्तमष्टकप्रकरणे -
'यस्तून्नतौ यथाशक्तिः, सोऽपि सम्यक्त्वहेतुताम् । अन्येषां प्रतिपद्येह, तदेवाप्नोत्यनुत्तराम् ।। प्रक्षीणतीव्रसङ्क्लेशं, प्रशमादिगुणान्वितम् । निमित्तं सर्वसौख्यानां, तथा सिद्धिफलावहम्' ।।२३-३/४ ।। इत्यन्यत्र विस्तरः ।
दीक्षाधुत्सवसाम्प्रतता