________________
"गंडी अदुवा कोढी', रायंसी' अवमारियों । ‘काणियं झिमियं चेव, कुणियं खुज्जियं तहा ।।१।।
उदरिं च पास "मूयं च, "सूणियं च गिलासाणिं । वेवइया पीढसप्पिं च, सिलिवयं५ मधुमेहण६ ।।२।।
१. “वातपित्तश्लेष्मसत्रिपातजं चतुर्द्धा गण्डं, तदस्यास्तीति गण्डी-गण्डमालावानित्यादि ।
अथवेत्येतत्प्रतिरोगमभिसम्बध्यते । २ तथा 'कुष्ठी' कुष्ठमष्टादशभेदं, तदस्यास्तीति कुष्ठी । ३ राजांसो-राजयक्ष्मा, सोऽस्यास्तीति राजांसी-क्षयीत्यर्थः । ४ अपस्मारो वातपित्तश्लेष्मसन्निपातजत्वाचतुर्द्धा, तद्वानपगतसदसद्विवेको भ्रममूर्छादिकामवस्थामनुभवति प्राणीति । ४. अक्षिरोगः-एकाक्षिकत्वादि । ६. जाड्यता-सर्वशरीरावयवानामवशित्वमिति । ७. गर्भाधानदोषाद् हस्बैकपादो न्यूनैकपाणिर्वा कुणिः । ८. कुब्जं पृष्ठादावस्यास्तीति कुब्जी,
मातिपितृशोणितशुक्रदोषेण गर्भस्य दोषोद्भवाः कुब्जवामनकादयो दोषा भवन्तीति । ९. वातपत्तादिसमुत्थमष्टधोदरं तदस्यास्तीत्युदरी, तत्र जलोदर्यसाध्यः, शेषास्त्वचिरोत्थिताः साध्या
इति ।१०. "पासमय च"त्ति पश्य-अवधारय मूकं मन्मनभाषिणंवा, गर्भदोषादेव जातंतदुत्तरकालं च । ११ शूनत्वं-वेपथुर्वातपित्तश्लेष्मसनिपातरक्ताभिधातजोऽयं षोढेति । १२. "गिलासणि"ति भस्मको व्याधिः, स च वातपित्तोत्कटतया श्लेष्मन्यूनतयोपजायत इति । १३. वातसमुत्थः शरीरावयवानांकम्प इति ।१४.जन्तुर्गर्भदोषात्पीठसर्पित्वेनोत्पद्यते, जातोवा कर्मदोषाद्भवति । १३ श्लीपदं-पादादौ काठिन्यं, तद्यथा-प्रकुपितवातपित्तश्लेष्माणोऽधःप्रपन्नावक्ष्णो (वंक्षो) रुजङ्घास्ववतिष्ठमानाः कालान्तरेण पादमाश्रित्य शनैः शनैः शोफमुपजनयन्ति तच्छ्लीपदमित्याचक्षते-"पुराणोदकभूमिष्ठाः, सर्वर्तुषु च शीतलाः । ये देशास्तेषु जायन्ते, श्लीपदानि विशेषतः ।।१।। पादयोर्हस्तयोश्चापि, श्लीपदं जायते नृणाम् । कर्णोष्ठनाशास्वपि च, केचिच्छिन्दन्ति तद्विदः ।।२।।" । १६. मुधुमेहो-बस्तिरोगः, स विद्यते यस्यासौ मधुमेही,
मधुतुल्यप्रस्राववानित्यर्थः" । [इति टीकायां शीलाङ्काचार्यमिश्राः । (૧) ગંડ ચાર પ્રકારે છે ૧.વાયુથી થયેલ ૨. પિત્તથી થયેલ ૩.શ્લેષમથીથયેલ૪.સન્નિપાતથી થયેલ
આવું ગંડ જેને છે તે ગંડી એટલે કે ગંડમાલવાળો ઇત્યાદિ, અથવા આ દરેક રોગ સાથે સંબંધિત छ.(२) तथा 'ओढी' ओढ मा२ मेवाणो छ.ते ने छते ओढी उपाय छे.(3) २N२ययम ते ने छते २०४ांशी-क्षय (टी.बी.) वाणो वाय. (४) अपस्मार-वात, पित्त, શ્લેષ્મ અને સન્નિપાત થઈ ઉત્પન્ન થતો હોવાથી ચાર પ્રકારે છે. તે અપસ્મારવાળો - સાચા ખોટાનો વિવેક જેનો ચાલી ગયો છે તે, જેમાં પ્રાણી ભ્રમ, મૂચ્છ આદિ અવસ્થાને અનુભવે છે. (५) मनोरोग - . inbij (su) (5) nऽयता - सर्व शरीरीना सवयवोन અવશીપણું પરાધીનપણું (૭) ગર્ભાધાનના દોષથી એક પગ ટૂંકો અથવા એક હાથ ટૂંકો તે કુણિ (૮) કુન્નપીઠ આદિમાં કૂબડાપણું છે તે કુબડો, માતાપિતાના રક્ત અને વીર્યના દોષ વડે ગર્ભને દોષ ઉત્પન્ન થાય તે કૂબડાપણું અને ઢીંગણાપણું દોષો થાય છે. (૯) વાત, પિત્ત આદિથી થયેલ આઠ પ્રકારે પેટ છે જેને તે ઉદરી તેમાં જલોદરી સાથે છે. બાકી તો તુરતના ઉત્પન્ન થયેલા
२०
वैराग्यशतकम्