Book Title: Vairagyashatak Indriyaparajayshatak
Author(s): Punyakirtivijay
Publisher: Sangmarg Prakashan
View full book text
________________
गाथा : जो रागाईण वसे, वसंमि सो सयलदुःक्खलक्खाणं ।
जस्स वसे रागाई, तस्स वसे सयलसुक्खाई ।।८८।। व्याख्या : यो रागादीनां वशे भवति अधीनो भवतीत्यर्थः । स सकलदुःखलक्षाणां वशे
स्यात्, रागादिपरवशो हि दुःखलक्षाण्यासादयतीत्यर्थः । यस्य वशे रागादयः, येन रागादयो जिता इत्यर्थः । तस्य वशे सकलसुखानि, समस्तसुखानि लभत इत्यर्थः । यतः - अवश्यं यातारश्चिरतरमुषित्वाऽपि विषया, वियोगे को भेदस्त्यजति न जनो यत्स्वयममून् । व्रजन्तः स्वातन्त्र्यादतुलपरितापाय मनसः, स्वयंत्यक्ता ह्येते शमसुखमनन्तंविदधति ।।१।।८८ ।। [वैराग्यशतकम्गा.१६]
गाथा : केवल दुहनिम्मविए, पडिओ संसारसायरे जीवो ।
जं अणुहवइ किलेसं, तं आसवहेउअं सव्वं ।।८९।। व्याख्या : एवंविधे संसारसागरे पतितो जीवो यं क्लेशमसातावेद्यं दुःखमनुभवति
आस्वादयति । तं सर्वं क्लेशं आश्रवहेतुकं आश्रवन्ति गलन्ति कर्मजलमित्याश्रवाः पञ्च विषयास्त एव हेतवो निमित्तं यस्य स आश्रवहेतुकस्तं जानीहीति गम्यते । विषयेभ्यो हि क्लेशोत्पत्तेः । विषयाश्च किल दुस्त्यजाः यतः - भिक्षाशनं तदपि नीरसमेकवारं, शय्या च भूः परिजनो निजदेहे मात्रम् । वस्त्रं च जीर्णशतखण्डमयी, च कन्था, हा हा तथापि विषयान्न परित्यजन्ति ।।१।।८९।। वैराग्यशतक गाथा-१९]
गाथा : ही संसारे विहिणा, महिलारूवेण मंडिअंजालं ।
बझंति जत्थ मूढा, मणुआ तिरिआ सुरा असुरा ।।१०।।
१५९ इन्द्रियपराजयशतकम्

Page Navigation
1 ... 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338