Book Title: Vairagyashatak Indriyaparajayshatak
Author(s): Punyakirtivijay
Publisher: Sangmarg Prakashan
View full book text
________________
व्याख्या : यथा यथा दोषा रागादयो विरमन्ति निवर्तन्ते, यथा यथा विषयेभ्यो वैराग्यं
विरक्तता, ततो निवृत्तिरित्यर्थः भवति तथा तथा विज्ञातव्यं बोद्धव्यं तस्य पुरुषस्य परमपदं-निःश्रेयसं आसन्नं समीपस्थं आसनमुक्तिपदानामेव हि रागदिभ्य उपरमो विषयेभ्यो निवृत्तिश्च । यतःआसन्नकालभवसिद्धिअस्स जीवस्स लक्खणं इणमो । विषयसुहेसु न रज्जइ सव्वत्थामेसु उज्जमइ ।।१।।९७।।। ।
गाथा : दुक्करमेएहिं कयं, जेहिं समत्थेहि जुव्वणत्थेहिं ।
भग्गं इंदिअसिन्नं, धिइपायारं विलग्गेहिं ।।१८।। व्याख्या : एभिः पुरुषैर्दुष्करं दुःसाध्यं कर्म कृतं यौवनस्थैस्तरुणावस्थां प्राप्तैरपि
समथैरिन्द्रियदमे प्रभुभिरिन्द्रियसैन्यं इन्द्रियाण्येव सैन्यं सेना तद्भग्नं विदलितम् । तारुण्येऽपि यैरिन्द्रियाणि वशीकृतानीत्यर्थः । यतःअतिवाहितं मतिगहनं विनापवादेन यौवनं येन । दोषनिदाने जन्मनि किं न प्राप्तं फलं तेन ।।१।।।। किं भूतैयैः ? धृतिप्राकारं धृतिर्मनसोऽवष्टम्भः, सैव प्राकारो वप्रस्तं विलग्नैरारूढैः, धृतिप्राकारमारुह्य यैरिन्द्रियसेना जितेत्यर्थः । अन्योपि वप्रबलेन रिपुसेनां जयतीति घटत एव ।।९८ ।।
गाथा : ते धन्ना ताण नमो, दासोहं ताण संजमधराणं ।
अद्धऽच्छि-पिच्छरीओ, जाण न हिअए खुडुक्कंति ।।१९।।
१. खडुक्कंति मुद्रिते ।
१६३ इन्द्रियपराजयशतकम्

Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338