Book Title: Vairagyashatak Indriyaparajayshatak
Author(s): Punyakirtivijay
Publisher: Sangmarg Prakashan
View full book text
________________
विजयदशम्यां रम्यां सूत्रप्रतिमस्य वीक्ष्य विहितेयम् । इन्द्रियशतके वृत्तिर्यथावबोधं विचार्य मया ||४|| श्रीजयसोमगुरूणां सदसद्भावावबोधन गुरूणाम् । पाठकपदवीं महतीं दधतां महतां सदाऽऽददताम् * ।। ।।५।। शिष्येण राजधान्यां श्रीगुणविनयेन वाचकरमायाः । प्रौढिं वहता तत्र च येऽज्ञानाद्भाषिता दोषाः ।। ।।६।। ते दूरेणोत्सार्य्याः प्रसादमाधाय मयि विशेषज्ञैः । ̈छद्मस्थानां यस्मान्न योगशुद्धिर्जिनैरुदिता ।।७।। नाऽस्य व्यलोकि वृत्तिः प्राच्यविपश्चिद्विनिर्मिता काऽपि । खशतकबोधाम्भोधेः पारप्राप्तौ गुरुः पोतः ।।८।। तत्राभून्मम सध्यङ् **तेनेयं वृत्तिराप सिद्धिपदम् । लेशेनेन्द्रियविजयं लब्ध्वा लभतां शिवं लोकः ।। ९ ।। पाठं पाठं श्रावं श्रावं वैराग्यगर्भितं शास्त्रम् । इदमवदातयशोभिर्धवलितभूवलयमानन्दात् ।।१०।।
विशोधितेयं गुरुभिर्मदीयैः सिद्धान्तसिन्धोः परपारमान्यैः । स्वर्णप्रकृत्या सुभगं हि भाग्याद्रत्नानुषङ्गे किमु वाच्यमार्य्या ।।११।।
श्रीजिनदत्तगुरूणां श्रीमज्जिनकुशलसूरिराजनाम् ।
परमप्रसादभावात् श्रीसुखसिद्धिः सदा भवतात् ।। ।।१२।।
।। श्री ।। ।। श्री ।। ।। श्री ।। श्री ।। ।। श्री ॥
* सत् = शोभनं गृह्णताम् ।
१६५ इन्द्रियपराजयशतकम्
'वृत्तिरचनायां पोतसमः गुरुः मम सहायोऽभवदित्यर्थः ।
**

Page Navigation
1 ... 333 334 335 336 337 338