SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ विजयदशम्यां रम्यां सूत्रप्रतिमस्य वीक्ष्य विहितेयम् । इन्द्रियशतके वृत्तिर्यथावबोधं विचार्य मया ||४|| श्रीजयसोमगुरूणां सदसद्भावावबोधन गुरूणाम् । पाठकपदवीं महतीं दधतां महतां सदाऽऽददताम् * ।। ।।५।। शिष्येण राजधान्यां श्रीगुणविनयेन वाचकरमायाः । प्रौढिं वहता तत्र च येऽज्ञानाद्भाषिता दोषाः ।। ।।६।। ते दूरेणोत्सार्य्याः प्रसादमाधाय मयि विशेषज्ञैः । ̈छद्मस्थानां यस्मान्न योगशुद्धिर्जिनैरुदिता ।।७।। नाऽस्य व्यलोकि वृत्तिः प्राच्यविपश्चिद्विनिर्मिता काऽपि । खशतकबोधाम्भोधेः पारप्राप्तौ गुरुः पोतः ।।८।। तत्राभून्मम सध्यङ् **तेनेयं वृत्तिराप सिद्धिपदम् । लेशेनेन्द्रियविजयं लब्ध्वा लभतां शिवं लोकः ।। ९ ।। पाठं पाठं श्रावं श्रावं वैराग्यगर्भितं शास्त्रम् । इदमवदातयशोभिर्धवलितभूवलयमानन्दात् ।।१०।। विशोधितेयं गुरुभिर्मदीयैः सिद्धान्तसिन्धोः परपारमान्यैः । स्वर्णप्रकृत्या सुभगं हि भाग्याद्रत्नानुषङ्गे किमु वाच्यमार्य्या ।।११।। श्रीजिनदत्तगुरूणां श्रीमज्जिनकुशलसूरिराजनाम् । परमप्रसादभावात् श्रीसुखसिद्धिः सदा भवतात् ।। ।।१२।। ।। श्री ।। ।। श्री ।। ।। श्री ।। श्री ।। ।। श्री ॥ * सत् = शोभनं गृह्णताम् । १६५ इन्द्रियपराजयशतकम् 'वृत्तिरचनायां पोतसमः गुरुः मम सहायोऽभवदित्यर्थः । **
SR No.023146
Book TitleVairagyashatak Indriyaparajayshatak
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSangmarg Prakashan
Publication Year2002
Total Pages338
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy