Book Title: Vairagyashatak Indriyaparajayshatak
Author(s): Punyakirtivijay
Publisher: Sangmarg Prakashan
View full book text
________________
यथा चित्रेण बहुभिरप्युपदेशैर्वारितोऽपि ब्रह्मदत्तचक्रवर्ती विषयानपरित्यज्य सप्तमं नरकं जगाम, तथाऽन्येऽपि विषयापरित्यागे नरकं व्रजन्तीति ।।६५ ।।
गाथा :धी धी ताण नराणं, जे जिणवयणामयं पि मोत्तूणं ।
चउगइविडंबणकर, पिअंति विसयासवं घोरं ।।६६।।
व्याख्या : तान् नरान् धिक् धिक् द्वितीयार्थे षष्ठी । ये जिनवचनामृतं मुक्त्वाऽपि चतुसृषु
गतिषु नरकादिषु विडम्बनकरं विगोपनविधायकं घोरं रौद्रं रौद्रनरककारणत्वात् विषयासवं विषयमैरेयं पिबन्ति धयन्ति । अमृतं परित्यज्य केन मद्यमास्वाद्यम् ? इति भावः ।।६६।।
गाथा : मरणे वि दीणवयणं, माणधरा जे नरा न जंपंति ।
ते वि हु कुणंति लल्लिं, बालाणं नेहगहगहिला ।।६७।। १. घिद्धी ... मुत्तूणं मुद्रिते ।
१३५ इन्द्रियपराजयशतकम्

Page Navigation
1 ... 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338