Book Title: Vairagyashatak Indriyaparajayshatak
Author(s): Punyakirtivijay
Publisher: Sangmarg Prakashan
View full book text
________________
असंयममार्गे यत्प्रवर्तयसीत्यर्थः । यद्वा पञ्चेन्द्रियविषयप्रसङ्गार्थं मनोवचःकायान् यन्न संवृणोषीति योगः । अपभ्रंशे तादये द्योत्ये रेसीति निपातः यदुक्तं प्राकृते शब्दानुशासने तादर्थ्य केहिते हिरेसि रेसिंताणे णा (सि० ८-४-४२५) इति । तथा यदष्टकर्माणि ज्ञानावरणीयादीनि, अपिरवधारणार्थः । नैव निर्जरयसि यन्न मूलत उन्मूलयसीत्यर्थः । तत् त्वं गलपदे= स्वीयनिगरणप्रदेशे, कर्तरी कृपाणी वाहयसि, गलकन्दले. कृपाणी च्छेदनाय ददासीत्यर्थः ।।७४ ।।
गाथा : किं तुमंधोसि किं वासि धत्तूरिओ,
अहव किं संनिवाएणआऊरिओ । अमयसमधम्मु जं विसं व अवमनसे,
विसयविसविसमअमयं व बहुमत्रसे ।।७५।। व्याख्या : रे आत्मन् तत् किं त्वमन्धोसि गताऽक्षोऽसि ? वा=अथवा, किं त्वं
धत्तूरितोऽसि* ? भक्षितमातुलपुत्रकबीजोऽसि ? अथवा सन्निपातेन = वातपित्तश्लेष्मणामेकत्रावस्थानं सन्निपातस्तेन किं आपूरितो व्याप्तोऽसि सन्निपातितो वर्तसे ? इत्यर्थः । यत् त्वं अमृतसमं पीयूषपानोपमं धर्म विषयनिवृत्तिरूपं विषमिव अवमन्यसे अवहेलयसि यथा विषमवगण्यते, तथा धर्ममपि सुधातुल्यं अवगणयसीत्यर्थः । तथा विषमं दुःसहं संयमजीवितव्यपरोपणाद्विषयविषं अमृतमिव बहु मन्यसे बहुमानयसि, अत्र ते अतत्त्वबुद्धिविलसितमेव बीजम्, भ्रान्तो हि सत् असदिव जानीते, असत् सदिव ।।७५।।
१. विसव मुद्रिते । २. अमियं व मुद्रिते । 3. मन्यते खडड ड । ** कदल्युपमे गले इत्यर्थः ।
१५२ इन्द्रियपराजयशतकम्

Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338