SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ असंयममार्गे यत्प्रवर्तयसीत्यर्थः । यद्वा पञ्चेन्द्रियविषयप्रसङ्गार्थं मनोवचःकायान् यन्न संवृणोषीति योगः । अपभ्रंशे तादये द्योत्ये रेसीति निपातः यदुक्तं प्राकृते शब्दानुशासने तादर्थ्य केहिते हिरेसि रेसिंताणे णा (सि० ८-४-४२५) इति । तथा यदष्टकर्माणि ज्ञानावरणीयादीनि, अपिरवधारणार्थः । नैव निर्जरयसि यन्न मूलत उन्मूलयसीत्यर्थः । तत् त्वं गलपदे= स्वीयनिगरणप्रदेशे, कर्तरी कृपाणी वाहयसि, गलकन्दले. कृपाणी च्छेदनाय ददासीत्यर्थः ।।७४ ।। गाथा : किं तुमंधोसि किं वासि धत्तूरिओ, अहव किं संनिवाएणआऊरिओ । अमयसमधम्मु जं विसं व अवमनसे, विसयविसविसमअमयं व बहुमत्रसे ।।७५।। व्याख्या : रे आत्मन् तत् किं त्वमन्धोसि गताऽक्षोऽसि ? वा=अथवा, किं त्वं धत्तूरितोऽसि* ? भक्षितमातुलपुत्रकबीजोऽसि ? अथवा सन्निपातेन = वातपित्तश्लेष्मणामेकत्रावस्थानं सन्निपातस्तेन किं आपूरितो व्याप्तोऽसि सन्निपातितो वर्तसे ? इत्यर्थः । यत् त्वं अमृतसमं पीयूषपानोपमं धर्म विषयनिवृत्तिरूपं विषमिव अवमन्यसे अवहेलयसि यथा विषमवगण्यते, तथा धर्ममपि सुधातुल्यं अवगणयसीत्यर्थः । तथा विषमं दुःसहं संयमजीवितव्यपरोपणाद्विषयविषं अमृतमिव बहु मन्यसे बहुमानयसि, अत्र ते अतत्त्वबुद्धिविलसितमेव बीजम्, भ्रान्तो हि सत् असदिव जानीते, असत् सदिव ।।७५।। १. विसव मुद्रिते । २. अमियं व मुद्रिते । 3. मन्यते खडड ड । ** कदल्युपमे गले इत्यर्थः । १५२ इन्द्रियपराजयशतकम्
SR No.023146
Book TitleVairagyashatak Indriyaparajayshatak
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSangmarg Prakashan
Publication Year2002
Total Pages338
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy