Book Title: Vairagyashatak Indriyaparajayshatak
Author(s): Punyakirtivijay
Publisher: Sangmarg Prakashan
View full book text
________________
व्याख्या : कलमलो= लाम्पट्यात्तदप्राप्तौ चित्तक्षोभः अरतिर्गादं चित्तक्षोभः, अबुभुक्षा
तत्तचिन्ताव्याकुलितान्तरत्वादरोचकम, व्याधिरादिसम्भवः, दाहस्तापोद्रेक: आदिशब्दान्मूर्छाद्यसुखानि, न केवलमेतानि जायन्ते मरणं= प्राणत्यागोऽपि, हुरवधारणे' कामसन्तप्तस्य विरहादिषु स्त्रीवियोगादिषु सम्पद्यन्ते मरणान्ता दशाऽप्यवस्थाः प्राणी स्मरातुरतयाऽनुभवति । यदुक्तम् - प्रथमे त्वभिलाषः स्याद् द्वीतीये ह्यर्थचिन्तनम् । अनुस्मृतिस्तृतीये च चतुर्थे गुणकीर्तनम् ।। ।।१।। उद्वेगः पञ्चमे ज्ञेयो विलापः षष्ठ उच्यते । उन्मादः सप्तमे ज्ञेयो भवेद् व्याधिरथाष्टमे ।। ।।२।। नवमे जडता प्रोक्ता दशमे मरणं भवेत् । तथा च - सव्याधेः कृशता, क्षतस्य रुधिरं, दष्टस्य लालास्रुतिः, सर्वं नैतदिहास्ति तत्कथमसौ पान्थो वराको मृतः ? आ ज्ञातं मधुलम्पटैर्मधुकरैराबद्धकोलाहले, नूनं साहसिकेन चूतमुकुले दृष्टिः समारोपिता ।। इति गाथार्थः ।।७३।।
गाथा : पंचिंदिय विसय पसंगरेसि, मणवयणकाय नवि संवरेसि ।
तंवाहिसि कत्तिय गल पएसिजं अट्ठ कम्म नवि निजरेसि ।।७४।। व्याख्या : अथ ग्रन्थकार आत्मानमेवानुशास्ति रे जीव पंचिंदियविसय पसंगरेसीत्यत्राक्षरच्युतकम्, करेसीत्यवसेयम् ।
अथ ग्रन्थकार आत्मानमेवानुशास्ति रे जीव पंचिंद्रियविसय पसंगरेसीत्यगाक्षरच्युतकम्, करेसीत्यवरेयम् ।। *नैषधेऽपि निपीय यस्य क्षितिरक्षिणः कथास्तथाद्रियन्ते न बुधाः सुधामपि" इत्यत्र वसुधामपि, इतिवत् । पञ्चेन्द्रियाणि विषयाश्च तेषु प्रसङ्गमासक्तिं यत् करोषि
विदधासि । तथा मनोवचःकायांश्च यन्न संवृणोषि मनोवाक्कायव्यापारान् १. स्तापोद्रेकः आदौ येषां, मूर्छादीनां एवंविधानि यानि दुःखानि मूर्छादिरूपानेकसुखानि न
केवलमेतानि ... ड। २. सुरवश्यं ख । ३. इति यत् ड। * श्री हर्षप्रणीतम् श्रीनैषधीयचरितमहाकाव्यम् ।
१५१ इन्द्रियपराजयशतकम्

Page Navigation
1 ... 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338