Book Title: Vairagyashatak Indriyaparajayshatak
Author(s): Punyakirtivijay
Publisher: Sangmarg Prakashan
View full book text
________________
किन्तुब्रवीमिकृतिनांपुरतःप्रसह्य कन्दर्पदर्पदलनेविरलामनुष्याः।।१।। [शुङ्गारशतक गाथा-५९परपित्यध्याहार्यम्, 'णियचेयचियञ्च अवधारणे' (सिल ८-२-१८४) इतिचियइतिगाथार्थः ।।७१।।
गाथा : विसमा विसयपिवासा, अणाइभवभावणाइ जीवाणं ।
अइदुज्जेयाणि य इंदियाइं तह चंचलं चित्तं ।।७२।। अत्र ग्रन्थ इयमग्रिमा गाथा 'थेवमसार' मित्यादिरूपा नाऽलेखि, परं सम्बन्धानुवृत्त्या वृत्तिकारेण लिख्यतेथेवमसारं सत्तं, मोहणवल्ली अ महिलियाओ वि । इइ कहवि चलिअचित्तो, ठावए एवमप्पाणं ।। युग्मम् ।।
व्याख्या : जीवानां प्राणिनामनादिभवभावनयाऽभ्यस्तत्वेन विषमा विषयपिपासा
दुस्तरा भोगतृष्णा अति दुर्जेयानि चेन्द्रियाणि तथा चञ्चलं चित्तं चपलं नोइन्द्रियम् । ननु सत्त्वेन तृष्णां निरोत्स्यन्तीत्याहः- 'थेव' मिति स्तोकमत्यल्पम्, असारं क्षणभङ्गरं, सत्त्वं चित्तधाष्ट्र्यं महिलाश्च स्त्रियो मोहनवल्लयः स्वभावेनैव मोहोत्पादिका इति= एवंप्रकारैश्चलितचित्तः प्राणी, कथमपि, एवं पूर्वोक्तस्त्रीसंसर्गवर्जनभङ्गयाऽऽत्मानं स्थापयेत् । शीलभङ्गं न प्राप्नोतीत्यर्थः ।।७२।।
गाथा : कलमल-अरइ-अभुक्खा,-वाही-दाहाइ-विविहदुक्खाई ।
मरणं पि हु विरहाइसु, संपजइ कामतविआणं ।।७३।।
१. व्याणि इंदियाणि मुद्रिते । असुक्खं मुद्रिते । ३. मरणं पि अ विरहा... डड ड, ।
१५० इन्द्रियपराजयशतकम्

Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338