Book Title: Vairagyashatak Indriyaparajayshatak
Author(s): Punyakirtivijay
Publisher: Sangmarg Prakashan
View full book text
________________
मया पूर्वमिदानीं च धिगाचीर्णमनीदृशम् । यद्वाऽवस्थावशात्पुंसां लघुता गुरुतापि च ।।३३।। तस्मादेषैव बन्धुर्मे गुरुर्वापि न संशयः ।। उद्धृतोऽहं महासत्या यया नरककूपतः ।।३४ ।। भावयित्वेति पुण्यात्मा श्रीमन्नेमिपदान्तिके । गत्वा दुश्चीर्णमालोच्य तपस्यां 'गाढमग्रहीत् ।।३५ ।। चतुर्वर्षशतप्रान्ते छाद्मस्थ्यं वर्षमेककम् । प्रपाल्य केवली जातः पञ्चवर्षशतानि सः ।।३६।। वर्षाधिका नवशतीं शरदामखिलायुषः । प्रपूर्य सर्व्वशुद्धात्मा रथनेमिः शिवं ययौ ।।३७ ।। अहो दौरात्म्यमेतेषां विषयाणामनुत्तरम् । यैरसौ चरमात्मापि चक्रे निजवंशवदः ।।३८ ।।
इति श्रीरथनेमिकथा ।।६९।। गाथा : मयणपवणेण, जइ तारिसा वि सुरसेलनिचला चलिआ ।
ता पक्क-पत्त-सत्ताण, इयर-सत्ताण का वत्ता ? ।।७०।। व्याख्या : मदनपवनेन कन्दर्पवातेन यदि सुरशैलनिश्चला मेरुधीरास्तादृशा अपि
श्रीआईकनन्दिषेणरथनेमिप्रभृतयोपि महामुनयश्चलिताश्चञ्चलचित्ता जातास्तदा पक्वपत्रसदृशानामपि हीनसत्त्वानां सामान्यप्राणिनां का वार्ता ? न कापीत्यर्थः ।।७।।
गाथा : जिप्पंति सुहेणं चिय, हरि-करि-सप्पाइणो महाकूरा ।
इक्कुञ्चिय दुजेओ, कामो कय-सिवसुहविरामो ।।७१।। व्याख्या : महाक्रूरा दुष्टाऽध्यवसायाः हरिकरिसर्पादयः सिंहहस्तिभुजङ्गमप्रभृतयो
जीवाः सुखेनैव जीयन्ते तत्तदुपायैः पुरुषैर्वशीकृत्य दम्यन्ते परं कृतशिवसुखविरामो दलितमोक्षः, अत एव कामो मन्मथो दुर्जेयः जेतुमशक्यः, उक्तं च,मत्तेभकुम्भदलने भुवि सन्ति शूराः केचित्प्रचण्डमृगराजवधेऽपि दक्षाः ।
१. गाढमब्रवीत् ड, । २. बलात्कारेणेत्यर्थेऽव्यमिदम् ।
१४९ इन्द्रियपराजयशतकम्

Page Navigation
1 ... 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338