________________
यथा चित्रेण बहुभिरप्युपदेशैर्वारितोऽपि ब्रह्मदत्तचक्रवर्ती विषयानपरित्यज्य सप्तमं नरकं जगाम, तथाऽन्येऽपि विषयापरित्यागे नरकं व्रजन्तीति ।।६५ ।।
गाथा :धी धी ताण नराणं, जे जिणवयणामयं पि मोत्तूणं ।
चउगइविडंबणकर, पिअंति विसयासवं घोरं ।।६६।।
व्याख्या : तान् नरान् धिक् धिक् द्वितीयार्थे षष्ठी । ये जिनवचनामृतं मुक्त्वाऽपि चतुसृषु
गतिषु नरकादिषु विडम्बनकरं विगोपनविधायकं घोरं रौद्रं रौद्रनरककारणत्वात् विषयासवं विषयमैरेयं पिबन्ति धयन्ति । अमृतं परित्यज्य केन मद्यमास्वाद्यम् ? इति भावः ।।६६।।
गाथा : मरणे वि दीणवयणं, माणधरा जे नरा न जंपंति ।
ते वि हु कुणंति लल्लिं, बालाणं नेहगहगहिला ।।६७।। १. घिद्धी ... मुत्तूणं मुद्रिते ।
१३५ इन्द्रियपराजयशतकम्