Book Title: Vairagyashatak Indriyaparajayshatak
Author(s): Punyakirtivijay
Publisher: Sangmarg Prakashan
View full book text
________________
देवाद्य वर्ध्यसे दिष्ट्या, प्रियायाः शुद्धिलब्धितः । पृच्छति क्षितिपो मोदात्स गीर्वाणगिरागृणोत् ।। ।। २७।। देव ! शक्रसभामध्यमध्यासीना तव प्रिया । मनीषितसुखैः पोषं धत्ते मत्तेभगामिनी ।। ।। २८ ।। त्वद्दर्शनमृते किन्तु ताम्यन्ती त्वामथाख्यत । तवापि तत्रावस्थातुं, मर्त्यलोके न युज्यते ।। ।।२९।। येनाधिव्याधिदौर्गन्ध्यबाधाभिः पिच्छिलो ह्ययम् । स्वर्गः सर्व्वेन्द्रियप्रीतिस्फातिकृद्भोगभासुरः ।। ।।३०।। तत्राथ चेन्मया कार्यं शीघ्रमत्र समेहि तत् । स्वाधीने नन्दने विद्वान् को नाम रमते मरौ ।। ।। ३१।। भो भो मन्त्रिजनाः शीघ्रं दर्श्यतां स्वर्गवर्त्म मे ।
येन गच्छामि पश्यामि प्रियाया वदनाम्बुजम् ।। ३२ ।। विधेहि भोजनं देव स्नानपानादिकं कुरु । साम्राज्यराज्यकोशादि' स्मर पुण्यं च साधय ।। ।।३३।। यावद्वदामि गत्वाऽहं तत्र यौष्माकमागमम् । इति तद्वचसा राजा भोजनादिकमाचरत् ।। ।।३४।। यतः निर्बुद्धी' रङ्को वा सुबुद्धिर्यदि वा नृपः । अलीकमपि रागेण वेत्ति सत्यतया पुमान् ।। ।। ३५ ।। चिरेण पुनरागत्य स पुमान्नृपतेः पुरः । नागरङ्गकलान्युच्चैरपूर्वाज्युपदामधात् ।। ३६ ।। देवीप्रहितकल्पद्रुफलानीमानि स ब्रुवन् । ययाचे तद्द्विरा भूपं, सर्व्वाङ्गाभरणानि च ।। ।। ३७ ।। दत्त्वास्मैतानि भूपस्य पश्यतो मङ्क्षु मन्त्रिणः । प्रच्छन्नं स्थापयामासुः कतिचिद्वासरानमुम् ।। ३८ ।। अतीतैर्वासरैः कैश्चिदेति याति मुहुर्मुहुः । कश्चिद्धूर्त्तनरोऽज्ञासीदमुं वृत्तान्तमन्यदा ।। ।।३९।। भूर्जपत्रमिव श्लक्ष्णं हेमपत्रं विधाय सः । मृगनाभिरसैर्बभ्रे तत्रोत्कीर्याक्षरावलीम् ।। ।।४०।। १. कोशादेः ड, कोशादिः खड । २ निर्बुद्धिर्वा रङ्को खड्ड ।
१३८ इन्द्रियपराजयशतकम्

Page Navigation
1 ... 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338