Book Title: Vairagyashatak Indriyaparajayshatak
Author(s): Punyakirtivijay
Publisher: Sangmarg Prakashan

View full book text
Previous | Next

Page 269
________________ राज्यक्ष्मादिरोगाश्च भवेयुमैथुनोत्थिताः ।।१।। योगशास्त्र द्वि० प्र० गा०-६३] कृशः काणः खञ्जः श्रवणरहितः पुच्छविकलो, व्रणीपूयत्क्लिन्नः कृमिकुलशतैरावृततनुः । क्षुधाक्षामो जीर्णः पिठरककपालार्पितगल', : शुनीमन्वेति श्वाहतमपि च हन्त्येवमदनः ।।६४॥शृङ्गारशतकगाथा-६३] गाथा : विसयवसेणं जीवा, जिणधम्मं हारिऊण हा नरयं । वच्चंति जहा चित्तय-निवारिओ बंभदत्तनिवो ।।६५।। व्याख्या : जीवा विषयवशेन विषयायत्ततया जिनधर्मं हारयित्वा, “हा” इति खेदे, नरकं व्रजन्ति यत्राऽसह्यं क्रकचपाटनकुम्भीपाकादिकं परमाधार्मिकाऽऽपादितं, परस्परोदीरणाकृतं, स्वाभाविकं च दुःखम् । दृष्टान्तेन द्रढयति, यथा चित्रनिवारितो ब्रह्मदत्तनृपस्तदृष्टान्तश्च श्री उत्तराध्ययनसिद्धान्ते यथोक्तस्तथाह वृत्तिकारःजाईपराजिओ खलु कासि नियाणं तु हत्थिणपुरम्मि उ । चुलणीइ बंभदत्तो उववन्नो पउमगुम्माओ ।।१।। कंपिल्ले संभूओ चित्तो पुण जाओ पुरिमतालंमि । सट्ठिकुलंमि विसाले धम्मं सोऊण पव्वइओ ।।२।। कंपिल्लंमि य नयरे, समागया दोवि चित्तसंभूया । सुहदुःक्खफलववागं कहिंति ते इक्कमिक्कस्स ।।३।। चक्कवट्टी महिडिओ, बंभदत्तो महायसो । भायरं बहुमाणेण इमं वयणमब्बवी ।।४।। आसिमो भायरा दोवि, अन्नमन्नवसाणुगा । अन्नमनमणूरत्ता अन्नमन्नहिएसिणो ।।५।। दासादासन्ने आसी मिया कालिंजरे णगे । हंसा मयंगा तीराए चंडाला कासिभूमिए ।।६।। १. जीर्णपिठरकपालार्पितगलः ड । २. शुनीमन्येति ड । ३. विसयविसेणं मुद्रिते । ४. इमं गिहं ड। KKKKKAKKARKEKKERXXXREKKERREKKER १३२ इन्द्रियपराजयशतकम्

Loading...

Page Navigation
1 ... 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338