SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ राज्यक्ष्मादिरोगाश्च भवेयुमैथुनोत्थिताः ।।१।। योगशास्त्र द्वि० प्र० गा०-६३] कृशः काणः खञ्जः श्रवणरहितः पुच्छविकलो, व्रणीपूयत्क्लिन्नः कृमिकुलशतैरावृततनुः । क्षुधाक्षामो जीर्णः पिठरककपालार्पितगल', : शुनीमन्वेति श्वाहतमपि च हन्त्येवमदनः ।।६४॥शृङ्गारशतकगाथा-६३] गाथा : विसयवसेणं जीवा, जिणधम्मं हारिऊण हा नरयं । वच्चंति जहा चित्तय-निवारिओ बंभदत्तनिवो ।।६५।। व्याख्या : जीवा विषयवशेन विषयायत्ततया जिनधर्मं हारयित्वा, “हा” इति खेदे, नरकं व्रजन्ति यत्राऽसह्यं क्रकचपाटनकुम्भीपाकादिकं परमाधार्मिकाऽऽपादितं, परस्परोदीरणाकृतं, स्वाभाविकं च दुःखम् । दृष्टान्तेन द्रढयति, यथा चित्रनिवारितो ब्रह्मदत्तनृपस्तदृष्टान्तश्च श्री उत्तराध्ययनसिद्धान्ते यथोक्तस्तथाह वृत्तिकारःजाईपराजिओ खलु कासि नियाणं तु हत्थिणपुरम्मि उ । चुलणीइ बंभदत्तो उववन्नो पउमगुम्माओ ।।१।। कंपिल्ले संभूओ चित्तो पुण जाओ पुरिमतालंमि । सट्ठिकुलंमि विसाले धम्मं सोऊण पव्वइओ ।।२।। कंपिल्लंमि य नयरे, समागया दोवि चित्तसंभूया । सुहदुःक्खफलववागं कहिंति ते इक्कमिक्कस्स ।।३।। चक्कवट्टी महिडिओ, बंभदत्तो महायसो । भायरं बहुमाणेण इमं वयणमब्बवी ।।४।। आसिमो भायरा दोवि, अन्नमन्नवसाणुगा । अन्नमनमणूरत्ता अन्नमन्नहिएसिणो ।।५।। दासादासन्ने आसी मिया कालिंजरे णगे । हंसा मयंगा तीराए चंडाला कासिभूमिए ।।६।। १. जीर्णपिठरकपालार्पितगलः ड । २. शुनीमन्येति ड । ३. विसयविसेणं मुद्रिते । ४. इमं गिहं ड। KKKKKAKKARKEKKERXXXREKKERREKKER १३२ इन्द्रियपराजयशतकम्
SR No.023146
Book TitleVairagyashatak Indriyaparajayshatak
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSangmarg Prakashan
Publication Year2002
Total Pages338
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy