Book Title: Vairagyashatak Indriyaparajayshatak
Author(s): Punyakirtivijay
Publisher: Sangmarg Prakashan

View full book text
Previous | Next

Page 215
________________ य विहसिय सकडक्खदिट्ठिनिस्ससियमलिया 'उवललियाणि य गमणपणपरि-वज्जियवसाइयाणि य सरमाणे रागमोहियमती अवसे कम्मवसगए अवयक्खति मग्गतो साविलियं तते णं जिणरक्खियं समुप्पन्नकलुणभावं मञ्चुगलच्छल्लणोल्लियमई अवयक्खं तं तहेव जक्खे य सेलए जाणिऊण सणियं २ उव्विहति णियगपट्ठाहि विगयसते तते णं सा रयणदीवदेवया णिस्सीला कलुणं जिणरक्खियं सकलुसा सेलगपट्ठाहि उवयंतं दास ! मउसित्ति जंपमाणी अपत्तं सागरसलिलं गिण्हिय बाहाहिं आरसंतं उठें उव्विहइ अंबरतलेहिं उवयमाणं च मंडलग्गेण पडिच्छित्ता नीलुप्पलगवलयअयसिप्पगासेण असिवरेण खंडाखंडिं करेतिर तत्थ विलवमाणं तस्स य सरसबहियस्स घेत्तूण अंगमंगाई उक्खित्तबलिं चउद्दिसिं करेति सा पंजली पहट्ठा (सूत्र ८४) एवमेव समाणाउ सो जो अम्हं णिग्गंथाण वा णिग्गंथीण वा अविय पव्वइए समाणे पुणरवि माणुस्सए कामभोए आसयति पच्छियइ पीहेइ अभिलसइ से णं इह भवे चेव बहुणं समणाण जाव संसारं अणुपरियट्टिस्सइ जहा वासे जिणरक्खिए छलिओ अवयक्खंतो निरावयक्खो गओ अविग्घेणं । तम्हा पवयणसारे निरावयक्खेण भवियव्वं ।।१।। च विहसितसकटाक्षदृष्टि - निःश्वसितमिलितोपललितानि च गमनप्रणयरुष्टप्रसादितानि च स्मरन् रागमोहितमतिरवशः कर्मवशगतः अपेक्षते मार्गतः सव्यलीकं ततः जिनरक्षितं समुत्पन्नकरुणभावं मृत्युगलछलेण नोदितमतिमपेक्षमाणं तथैव यक्षश्च शैलकश्च ज्ञात्वा शनैरुद्विजहाति निजपृष्ठात् विगतस्वास्थ्यं । ततः सा रत्नद्वीपदेवता नृशंसा करुणं जिनरक्षितं सकलुषा शैलकपृष्ठादवपतन्तं 'दास ! मृताऽसि' इति जल्पन्ती अप्राप्तं सागरसलीलं गृहीत्वा बाहुभ्यामारसन्तमद्विजहाति, अम्बरतलादवपतन्तं च मण्डलाग्रेण प्रतीच्छ्य नीलोत्पलगवलातसिप्रकाशेनासिवरेण खण्डखण्डं करोति तत्र विलपन्तं, तस्य सरसवधितस्य गृहीत्वाऽङ्गानि उत्क्षिप्तबलिं चतुर्दिशं करोति सा प्राञ्जली प्रहष्टा (सूत्र ८४) एवमेव श्रमणायुषः यः अस्माकं निर्ग्रन्थानां वा निर्ग्रन्थीनां वा अन्तिके प्रव्रजितःसन् पुनरपि मानुष्यकान् कामभोगानासादयति प्रेहति, अभिलषति, स इहभवे चैव बहूनां श्रमणानां यावत् संसारमनुपरिवर्तिष्यति, यथा वा स जिनरक्षितः छलितोऽपेक्षमाणः निरपेक्षः गतोऽविघ्नेन, तस्मात् प्रवचनसारे निरवकाक्षेण भवितव्यम् ।।१।। १. उवललियठियगमणपणय. ज्ञातायाम् । २. विगयसत्थं ज्ञातायाम् । ३. अंतिक ज्ञातायाए । १०५ इन्द्रियपराजयशतकम्

Loading...

Page Navigation
1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338