________________
अथ आचारमुक्तासरिका
तदेवमवसितेऽनुयोगनिरूपणे सम्प्रति चरणकरणानुयोगं वक्तुकामेनाऽऽचारानुयोगः प्रारभ्यते
अथाऽऽचारसारानुयोगः ॥१॥
अथेति, सामान्यतोऽनुयोगनिरूपणोत्तरकालमित्यर्थः । यद्यप्यनुयोगश्चतुर्विधो भवति धर्मकथागणितद्रव्यचरण-करणानुयोगभेदात् तथापि चरणकरणानुयोगभूतस्याऽऽचारादेरनुयोगः क्रियते प्रधानत्वात्, इतरेषां तदर्थत्वात् । आचारेति, आ मर्यादया कालादिनियमादिलक्षणया चारश्चरणमाचारो मोक्षार्थमनुष्ठानविशेषः, तत्प्रतिपादकग्रन्थोऽप्याचारः, आचार इति ग्रन्थस्य विशेषनाम, तस्य सारतया प्रभूतार्थसङग्रहरूपतयाऽनुयोगो व्याख्यानं क्रियत इति शेषः, अशेषविशेषाविरोधेन सामान्यरूपतया व्यावर्णने कृते सुकोमलमतीनां तत्रानायसतः प्रवेशः सम्पद्यत इति भावः । अनेन च सूत्रेण व्याचिख्यासितशास्त्रस्य समीपानयनरूपोपक्रमः कृतो भवतीति ।। १ ॥
નિરૂપણ પુરૂ થયા પછી હમણાં ચરણકરણાનુયોગને કહેવાની ઈચ્છાપૂર્વક આચારનો અનુયોગ (शार्थ) २३ ४२।५ छ...
સૂત્રાર્થ - હવે આચારના સારરૂપ અનુયોગ છે. भावार्थ :- अथ में प्रभाए अवत२९॥ ४२ . હમણાં અર્થાત્ સામાન્ય રીતે અનુયોગનાં નિરૂપણ પછીના કાળમાં એ પ્રમાણેનો ભાવાર્થ છે.
श्री अनुयोग या२ अरे छ. (१) धर्मयानुयो। (२) गणितानुयोग (3) द्रव्यानुयोग (૪) ચરણકરણાનુયોગ, તો પણ મુખ્ય હોવાથી અહીં ચરણકરણાનુયોગરૂપ આચારાદિનો અનુયોગ ७२।य छे. प्रधान होवाथी, भी माना अर्थ होवाथी...!
आचार = मायार, आ (अर्थात्) भयहिपूर्व ८ विगैरे नियम लक्षL 43 चार = ચારિત્ર અને આચાર મોક્ષના અર્થના અનુષ્ઠાન વિશેષ છે. તેને જણાવનાર ગ્રન્થ પણ આચાર डेवाय छे. (॥२९॥म डायनो ७५यार ४२वाथी "आचार" से प्रभारी अन्थन विशेष नाम छे.)