________________
आचारांगसूत्र
१६७
બંને પ્રકારની પણ આ શંકા અનર્થકારી છે. તેથી જ પરમાત્માના વચનથી પૃથ્વીકાયાદિ જીવોને જાણીને શ્રદ્ધાપૂર્વક જીવનપર્યત તેના સમારંભથી અટકવું જોઈએ...! પ્રવ્રજ્યાના સ્વીકાર સમયે અત્યંત વધતા પરિણામ હોય છે. સંયમશ્રેણીને પ્રાપ્ત થયેલો વર્ધમાન-હીયમાન અથવા અવસ્થિત પરિણામવાળો હોઈ શકે છે. ત્યાં વર્ધમાન અથવા હીયમાનનો સમય જઘન્યથી તથા ઉત્કૃષ્ટથી અંતર્મુહૂર્ત છે અને વૃદ્ધિ-હાનિ બંનેનો અવસ્થિતકાલ યવમધ્યનો અને વજમધ્યનો ૮ સમય છે (જઘન્ય) તેનાથી વધારે થતાં અવશ્ય પડે છે. તે કારણથી પ્રવ્રજયા પ્રાપ્તિ પછી શ્રુતસાગરમાં મગ્ન થનારો, સંવેગ અને વૈરાગ્યભાવથી ભાવિત જેનો અંતરઆત્મા છે. તેવો સાધુ અત્યંત વધતા પરિણામવાળો જ થાય.
શંકાને દૂર કરીને સાધુ યોગ્ય સર્વગુણોનું સારી રીતે રક્ષણ કરવું જોઈએ. એ પ્રમાણેનો भावार्थ छ. ॥१६॥
अथ पृथिवीजलवह्निवायुवनस्पतिकायनिरूपणोत्तरं क्रमप्रसिद्धं त्रसकायस्वरूपमाहएवं त्रसानष्टविधयोनिभाजो विचिन्त्य परिपालयेत् ॥ १७ ॥
एवमिति, पूर्वमभिहितद्वारैरित्यर्थः तत्र तावत्-त्रसन्ति उष्णाद्यभितप्ताः सन्तोऽभिलषितस्थानादुद्विजन्ते गच्छन्ति च छायाद्यासेवनार्थं स्थानान्तरमिति त्रसाः, अनया च व्युत्पत्त्या त्रसनामकर्मोदयवर्तिन एव वसा भवन्ति, सन्त्यभिसन्धिपूर्वकमनभिसन्धिपूर्वकं वा ऊर्ध्वमधस्तिर्यक्षु चलन्तीति त्रसाः, तेजोवायू द्वीन्द्रियादयश्च । प्ररूपणा-लब्धिगतित्रसभेदेनासौ द्विविधः, तेजोवायू लब्ध्या त्रसौ तौ नेह विवक्षितौ, तयोः पूर्वं निरूपितत्वात् गतित्रसाश्च नारकतिर्यङ्मनुष्यामरभेदेन चतुर्विधाः, प्रत्येकं पर्याप्तापर्याप्तभेदभाजो नामकर्मोदयप्रभावेणासादितगतयः, सर्वे जीवा मिलित्वा चतुरशीतिलक्षयोनिकाः । सर्वेषां जीवानान्त्वेका कोटीकोटी सप्तनवतिश्च शतसहस्राणि पञ्चाशत्सहस्राणि कुलकोटीनां परिमाणं भवतीति । लक्षणं-दर्शनज्ञानचारित्राणि देशविरतिर्लब्धिदशकं साकारानाकारोपयोगो योगोऽध्यवसायः पृथग्लब्ध्युदयः कर्माष्टकोदय इत्येवमादयः । परिमाणञ्च क्षेत्रतः संवर्तितलोकप्रतरासंख्येयभागवर्तिप्रदेशराशिपरिमाणास्त्रसकायपर्याप्तकाः एते च बादरतेजस्कायपर्याप्तकेभ्योऽसंख्येयगुणाः, त्रसकायपर्याप्तकेभ्यस्त्रसकायिकापर्याप्ता असंख्येयगुणाः, कालतः प्रत्युत्पन्नत्रसकायिकाः सागरोपमलक्षपृथक्त्वसमयराशिपरिमाणा जघन्यपदे, उत्कृष्टपदेऽपि सागरोपमलक्षपृथक्त्वपरिमाणा एव, उद्वर्त्तनमुपपातश्च जघन्येनैको द्वौ त्रयो वा, उत्कृष्टतस्तु प्रतरस्यासंख्येयभागप्रदेशपरिमाण एव । त्रसेषु सततमुत्पत्तिनिष्क्रमो वा जीवानां जघन्येनैकं समयं द्वौ त्रीन् वेत्यादि, उत्कर्षेणावलिकासंख्येयभागमानं कालं सततमेव निष्क्रमः प्रवेशो वा । एकजीवा