________________
आचारांगसूत्र
१८७ ગૃહસ્થ વડે ઘરવાળા માટે ફરીથી ન કરવું પડે. આરંભ ન કરવો પડે. તેટલો જ લે, અને પોતાની જરૂરિયાત પુરતો જ લે. જેટલું મળે તેટલું જ લે. લાભ થાય-સારૂં મળે તો અભિમાન ન કરવું. ન મળે તો શોક ન કરવો જોઈએ. સંયમના ઉપકરણથી ભિન્ન વસ્ત્ર-પાત્ર આદિ ગ્રહણ ન કરવા જોઈએ. સંયમના ઉપકરણોમાં પણ મૂચ્છ ન કરવી. પરંતુ, સંયમમાં ઉપકારી છે તેવું વિચારી ગ્રહણ કરવા. કારણ કે મૂચ્છ રહિત ગ્રહણ કરેલા ઉપકરણ અપરિગ્રહ (કહેવાય છે.) રૂપ છે. પરિગ્રહ તો દૂરથી જ ત્યાગ કરવા યોગ્ય છે. નિયાણા રહિત થયા વિના પરિગ્રહથી દૂર થવાતું નથી. વળી શબ્દાદિ પાંચને અનુસરવામાં કારણરૂપ કામ નિયણારૂપ છે. તેથી તેમાં પ્રમાદવાળા ન થવું જોઈએ. ભૂલ ન થવી જોઈએ. નિયાણું ન કરવું જોઈએ. //રપી.
संयमदेहयात्रार्थलोकमनुसरन् कामादिविपाकवेत्ता ज्ञातसंसारस्वभावो ज्ञानाद्यपवर्गक कारणं सम्यग्जानानो भावतो ग्रहणयोग्यसम्यग्दर्शनज्ञानचारित्राण्यादाय सर्वं सावधं कर्म न मयाऽनुष्ठेयमित्येवं कृतप्रतिज्ञोऽष्टादशपापकर्मसमारम्भात् करणत्रयनिवृत्तः कर्मक्षयप्रत्यूहस्य प्राणिनां शारीरमानसदुःखोत्पादनस्य मूलभूतमात्मीयताग्रहं परित्यजेदित्याह
निर्ममत्वः प्राणिपीडारम्भे न यतेत ॥ २६ ॥
निर्ममत्व इति, ममेदमिति मतिरहितः, परिग्रहफलज्ञो हि परिग्रहं दूरीकरोति, ममेदमित्यध्यवसायस्तु द्रव्यतो भावतश्च परिग्रहनिबन्धनः, येन त्वेतपरिग्रहाध्यवसायमलिनं ज्ञानमपनीतं स एव वस्तुतो बाह्याभ्यन्तरपरिग्रहपरित्यागी, तस्य च जिनकल्पिकस्येव नगरादिसम्बन्धिपृथ्वीसम्बन्धेऽपि निष्परिग्रहतैव, चित्तस्य परिग्रहकालुष्याभावात्, अत एवासौ विदितसप्तभयः संयमानुष्ठानपरायणः कदाचिन्मोहनीयोदयाद्यदि संयमेऽरतिरसंयमे विषयेषु वा रतिराविर्भवेत्तदा न विमनीभूतो विषयेषु रज्यति, न वाऽमनोज्ञान् द्वेष्टि, एष एव परिग्रहान्मुक्तो भवौघं तरति, तस्माद्विषयशरीररूपबलादौ न ममत्वं विदध्यात् । ममत्वं हि कर्मक्षयविघ्नभूतायाः प्राणिपीडाया मूलम्, तदाविष्टश्च पृथिवीकायादिसमारम्भं करोति, एकत्र च समारम्भे प्रवृत्तस्यापरकायसमारम्भोऽष्टादशप्रकारपापकर्माणि वाऽवश्यं वर्तन्त एव, यथा कुम्भकारशालोदकप्लावनदृष्टान्तेनैककायसमारम्भेणापरकायसमारम्भो भवति, प्रतिज्ञालोपाच्चानृतः, व्यापाद्यमानप्राणिना स्वात्मनो व्यापादकायाप्रदानात्तीर्थकरेणाननुज्ञातत्वाच्चादत्तादानम्, सावद्योपादानाच्च परिग्रहः, तस्माच्च मैथुनरात्रिभोजने प्रसज्येते, तस्मात् परिग्रहात् साक्षात् परम्परया वा भयं सम्पनीपद्यत इति विचिन्त्य तत्राग्रहं परिहत्य संयमानुष्ठाने सम्यक् प्रयतेतेति भावः ॥ २६ ॥