________________
आचारांगसूत्र
२०९
वि.नो क्षय ४२वो मे. अथवा तो भने तपा . (धुन्वीत) अपूर्व४२५॥हिमां, સમ્યગૃષ્ટિ આદિ ગુણસ્થાનકમાં ઉપશમશ્રેણીમાં, ક્ષપકશ્રેણીમાં, અથવા તો શૈલેશી અવસ્થામાં ક્રમપૂર્વક કર્મને કૃશ (ઓછા) કરવા જોઈએ.
આ સમ્યક્ત્વ ખરેખર મિથ્યાત્વ, અવિરતિ, કષાય, યોગવાળાને, રાગ-દ્વેષ-મોહથી પરાજીત મનવાળાને ધન-ધાન્ય આદિ સંયોગમાં રહેલાને જેણે મોક્ષનો ઉપાય જાણ્યો નથી એવાને સંભવિત थतुं नथी...!
જેને (જે જીવને) પહેલાં સમ્યક્ત્વ હોય અથવા તો ભવિષ્યમાં બોધલાભ થવાનો હોય તેને જ વર્તમાનકાળમાં પણ સમ્યકત્વ હોય છે. જેણે સમ્યકત્વ પ્રાપ્ત કર્યું છે તેવા જીવને કદાચ મિથ્યાત્વનો ઉદય થાય તો પણ અર્ધપુદ્ગલ પરાવર્તનકાલ સુધીમાં નક્કી તે સમ્યકત્વ પાછું મેળવે છે. સમ્યકત્વથી પડેલા જીવને ફરીથી સમ્યકત્વની અપ્રાપ્તિનો અસંભવ હોવાથી એ પ્રમાણે भावार्थ छे. ॥3॥
इत्थं सम्यक्त्वं ज्ञानञ्च प्रतिपाद्य तदुभयस्य चारित्रफलत्वाच्चारित्रस्य प्रधानमोक्षाङ्गत्वाच्च लोके सारभूतत्वमिति प्रदर्शनाय प्रथमं मुनित्वाभावनिदानमाह
असारज्ञोऽर्थादपि प्राणिघो विषय्येकचर्यो वा न धर्मज्ञः ॥ ३६ ॥
असारज्ञ इति, संसारोऽयमसारो जीवितमपि कुशाग्रे जलबिन्दुरिव क्षणसम्भावितस्थितिकमिति लोकस्य सारो धर्मस्स च ज्ञानसारो ज्ञानं संयमसारं संयमस्यापि निर्वाणं सारभूतमिति च यो न जानाति स कामादीनां दुस्त्यजत्वाद्विषयाभिलाषुकतया अर्थात्धर्मार्थकामलक्षणं प्रयोजनमुत्प्रेक्ष्य प्राणिघः षड्जीवनिकायान् दण्डकशाताडनादिभिर्घातयति, धर्मबुद्ध्या हि शौचार्थं पृथ्वीकार्य समारभते अर्थार्थं कृषिवाणिज्यादि करोति, कामार्थमाभरणादि, अपिशब्दादनर्थात्-प्रयोजनमनुद्दिश्यैव स्वभावेन मृगयाद्याः प्राण्युपघातकारिणी: क्रियाः करोति क्षये चायुषो मृत्वा पुनर्जायते पुनम्रियत इत्येवं संसारोदन्वति मज्जनोन्मज्जनान्न मुच्यते । यस्तु मोहाभावाद्विशिष्टज्ञानोत्पत्त्या मिथ्यात्वकषायविषयाभिलाषरहितो भवति स न चतुर्गतिकं संसारं पुनः पुनरुपैति, न च मोहोऽज्ञानं मोहनीयं वा तस्य चाभावो विशिष्टज्ञानोत्पत्त्या, विशिष्टज्ञानोत्पत्तिरपि मोहाभावादितीतरेतराश्रयप्रसङ्गेन कथं विशिष्टज्ञानोत्पत्त्या कर्मशमनार्थं प्रवृत्तिर्भवेदिति वाच्यम् संशयो हि द्विविधोऽर्थसंशयोऽनर्थसंशयश्चेति, तत्रार्थो मोक्षो मोक्षोपायश्च, मोक्षे तु तावन्न संशयः, मोक्षोपाये च संशयेऽपि प्रवृत्तिर्भवत्येव अर्थसंशयस्य प्रवृत्त्यङ्गत्वात् । अनर्थोऽपि संसारस्तत्कारणञ्च तत्र सन्देहेऽपि निवृत्तिः स्यादेव, अनर्थसंशयस्य निवृत्त्यङ्गत्वात् । यश्च सन्देहं जानाति तस्य च हेयोपादेयप्रवृत्तिः संसार