Book Title: Sutrarth Muktavali Part 01
Author(s): Vijaylabdhisuri, Vikramsenvijay Gani
Publisher: Labdhibhuvan Jain Sahitya Sadan

View full book text
Previous | Next

Page 414
________________ ४०८ सूत्रार्थमुक्तावलिः वर्त्तते न ततो बहिर्भवत्येवमेवामी धर्माश्चेतनाचेतनारूपास्ते सर्वेऽपीश्वरकर्तृका न त ईश्वरात् पृथक् कर्तुं पार्यन्ते तद्विकारापगमे चात्मानमेवाश्रित्यावतिष्ठन्ते न तस्माद्बहिर्भवन्ति, उक्तञ्च'पुरुष एवेदं सर्वं यद्भूतं यच्च भाव्यमि'ति, तथा 'एक एव हि भूतात्मा भूते भूते प्रतिष्ठितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवदि'ति । तथा वदन्ति च द्वादशाङ्गं मिथ्या, अनीश्वरप्रणीतत्वात्, स्वरुचिविरचितरथ्यापुरुषवाक्यवत्, नैतत्तथ्यमिति तन्मतं निराकरोति नेति, सर्वमीश्वरकर्तृकमित्यभ्युपगमे किमसौ परान् स्वत एव क्रियासु प्रवर्त्तयते, उतान्यप्रेरितः, आद्ये परेऽपि स्वत एव प्रवर्तेरन् किमीश्वरेण, द्वितीये त्वनवस्था, ईश्वरोऽन्येन प्रेर्यते सोऽप्यन्येनेत्यादि । किञ्चासावीश्वरो महापुरुषतया वीतरागोपेतस्सन्ननेकान्नरकयोग्यासु क्रियासु प्रवर्त्तयति, अपरांस्तु स्वर्गापवर्गयोग्यास्विति कथं स्यात्, न च ते पूर्वशुभाशुभचरितोदयादेव तथाविधक्रियासु प्रवर्त्तन्ते, ईश्वरस्तु निमित्तमात्रमिति वाच्यम्, प्राक्तनाशुभप्रवृत्तेरपि तदायत्तत्वात्, तत्रापि प्राक्तनाशुभाचरणान्तरस्य हेतुत्वे तत एव शुभाशुभस्थानप्राप्तिसम्भवे किमीश्वरपरिकल्पनया, संस्थानविशेषवत्त्वं हेतुरप्यसिद्धाविनाभावक इत्यसकृदावेदितमेव सम्मति सोपाने, जगत ईश्वरकर्तृत्वे तस्यैकरूपत्वेन जगद्वैचित्र्यस्यासिद्धिश्च । आत्माद्वैतपक्षस्त्वत्यन्तं युक्त्यसङ्गत एव, आत्मन एकत्वात् प्रमाणमिदं प्रमेयमिदं प्रतिपाद्योऽयम्, प्रतिपादकोऽयम्, हेतुरयम्, दृष्टान्तोऽयम्, तदाभासोऽयमित्यादिभेदावगमो न स्यात् ततश्च कथं जगद्वैचित्र्यं घटेत, निर्हेतुकत्वे नित्यं सत्त्वमसत्त्वं वा भवेत् । तदेवमीश्वरकर्तृकत्वमात्माद्वैतश्च युक्तिभिर्विचार्यमाणो न कथञ्चिद्धटां प्राञ्चति, तथाप्येते स्वदर्शनमोहिता दुःखान्नातिमुच्यन्ते, विप्रतिपन्नाश्चासमञ्जसभाषितया तमेव पक्षं श्रद्दधानाः कामोपभोगेषु मूच्छिता न कदापि निरतिशयसुखानन्दभाजो भवन्ति ॥५६।। ઇશ્વર કસ્તૃત્વવાદનું નિરાકરણ કરવા માટે કહે છે. સૂત્રાર્થ - બધું ઈશ્વરે બનાવ્યું છે. એમ કોઈકે કહ્યું છે. તે વાત બરાબર નથી, કારણ કે અનવસ્થા થતી હોવાથી અને પ્રમાણાદિ ભેદોની પ્રાપ્તિ ન થતી હોવાથી. ટીકાર્ય -ચેતન અચેતન રૂપાત્મક સંપૂર્ણ જગતના સર્જન માટે ઈશ્વર કારણ છે. પ્રમાણ રૂપે શરીર ભુવન વગેરે વસ્તુઓના કર્તા ઇશ્વર છે. કારણ કે સંસ્થાન વિશેષ (આકાર વિશેષવાળા) હોવાથી, કુવા-દેવકુલિકા વગેરેની જેમ તથા આ બધું ઈશ્વર કારણરૂપે હોવાથી થાય છે. તેમાં જે वाना धर्मो सेवा - ४न्म, ४२८, भ२५१, व्यापि, रोग, शोs, सुप६५ वगेरे 8 सपना ધર્મો રૂપી દ્રવ્યોના વર્ણ, ગંધ વગેરે અરૂપી દ્રવ્યોના ધર્માધર્મ-આકાશ વગેરેના ગતિ-સ્થિતિ વગેરે આ બધા ધર્મો ઇશ્વરે બનાવ્યા છે. આત્મા અદ્વૈતવાદ અથવા આત્મ વિવર્તો, આ બધા પણ

Loading...

Page Navigation
1 ... 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470