________________
४०८
सूत्रार्थमुक्तावलिः वर्त्तते न ततो बहिर्भवत्येवमेवामी धर्माश्चेतनाचेतनारूपास्ते सर्वेऽपीश्वरकर्तृका न त ईश्वरात् पृथक् कर्तुं पार्यन्ते तद्विकारापगमे चात्मानमेवाश्रित्यावतिष्ठन्ते न तस्माद्बहिर्भवन्ति, उक्तञ्च'पुरुष एवेदं सर्वं यद्भूतं यच्च भाव्यमि'ति, तथा 'एक एव हि भूतात्मा भूते भूते प्रतिष्ठितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवदि'ति । तथा वदन्ति च द्वादशाङ्गं मिथ्या, अनीश्वरप्रणीतत्वात्, स्वरुचिविरचितरथ्यापुरुषवाक्यवत्, नैतत्तथ्यमिति तन्मतं निराकरोति नेति, सर्वमीश्वरकर्तृकमित्यभ्युपगमे किमसौ परान् स्वत एव क्रियासु प्रवर्त्तयते, उतान्यप्रेरितः, आद्ये परेऽपि स्वत एव प्रवर्तेरन् किमीश्वरेण, द्वितीये त्वनवस्था, ईश्वरोऽन्येन प्रेर्यते सोऽप्यन्येनेत्यादि । किञ्चासावीश्वरो महापुरुषतया वीतरागोपेतस्सन्ननेकान्नरकयोग्यासु क्रियासु प्रवर्त्तयति, अपरांस्तु स्वर्गापवर्गयोग्यास्विति कथं स्यात्, न च ते पूर्वशुभाशुभचरितोदयादेव तथाविधक्रियासु प्रवर्त्तन्ते, ईश्वरस्तु निमित्तमात्रमिति वाच्यम्, प्राक्तनाशुभप्रवृत्तेरपि तदायत्तत्वात्, तत्रापि प्राक्तनाशुभाचरणान्तरस्य हेतुत्वे तत एव शुभाशुभस्थानप्राप्तिसम्भवे किमीश्वरपरिकल्पनया, संस्थानविशेषवत्त्वं हेतुरप्यसिद्धाविनाभावक इत्यसकृदावेदितमेव सम्मति सोपाने, जगत ईश्वरकर्तृत्वे तस्यैकरूपत्वेन जगद्वैचित्र्यस्यासिद्धिश्च । आत्माद्वैतपक्षस्त्वत्यन्तं युक्त्यसङ्गत एव, आत्मन एकत्वात् प्रमाणमिदं प्रमेयमिदं प्रतिपाद्योऽयम्, प्रतिपादकोऽयम्, हेतुरयम्, दृष्टान्तोऽयम्, तदाभासोऽयमित्यादिभेदावगमो न स्यात् ततश्च कथं जगद्वैचित्र्यं घटेत, निर्हेतुकत्वे नित्यं सत्त्वमसत्त्वं वा भवेत् । तदेवमीश्वरकर्तृकत्वमात्माद्वैतश्च युक्तिभिर्विचार्यमाणो न कथञ्चिद्धटां प्राञ्चति, तथाप्येते स्वदर्शनमोहिता दुःखान्नातिमुच्यन्ते, विप्रतिपन्नाश्चासमञ्जसभाषितया तमेव पक्षं श्रद्दधानाः कामोपभोगेषु मूच्छिता न कदापि निरतिशयसुखानन्दभाजो भवन्ति ॥५६।।
ઇશ્વર કસ્તૃત્વવાદનું નિરાકરણ કરવા માટે કહે છે.
સૂત્રાર્થ - બધું ઈશ્વરે બનાવ્યું છે. એમ કોઈકે કહ્યું છે. તે વાત બરાબર નથી, કારણ કે અનવસ્થા થતી હોવાથી અને પ્રમાણાદિ ભેદોની પ્રાપ્તિ ન થતી હોવાથી.
ટીકાર્ય -ચેતન અચેતન રૂપાત્મક સંપૂર્ણ જગતના સર્જન માટે ઈશ્વર કારણ છે. પ્રમાણ રૂપે શરીર ભુવન વગેરે વસ્તુઓના કર્તા ઇશ્વર છે. કારણ કે સંસ્થાન વિશેષ (આકાર વિશેષવાળા) હોવાથી, કુવા-દેવકુલિકા વગેરેની જેમ તથા આ બધું ઈશ્વર કારણરૂપે હોવાથી થાય છે. તેમાં જે
वाना धर्मो सेवा - ४न्म, ४२८, भ२५१, व्यापि, रोग, शोs, सुप६५ वगेरे 8 सपना ધર્મો રૂપી દ્રવ્યોના વર્ણ, ગંધ વગેરે અરૂપી દ્રવ્યોના ધર્માધર્મ-આકાશ વગેરેના ગતિ-સ્થિતિ વગેરે આ બધા ધર્મો ઇશ્વરે બનાવ્યા છે. આત્મા અદ્વૈતવાદ અથવા આત્મ વિવર્તો, આ બધા પણ