________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२
सूत्रकृताङ्गसूत्र अन्वयार्थः-(विज्ज) विद्वान् साधुः (एएहि छहि कायेहिं) एतैः-उपरि दर्शितैः षड्मिः जीवनिकायैरारम्भं न कुर्यात् किन्तु-'तं परिजाणिया' तत्-जीवजातं परिवाय-परिजया ज्ञात्वा (मणसा कायवक्केणं) मनसा कायेन वाक्येन (णारंभी ण परिग्गही) नारम्भी-आरम्भवान् न भवेत् न परिग्रही-परिग्रहवान् न भवेत् प्रत्याख्यानपरिझया तद्विषयमारम्भं परिग्रहं च परित्यजेदिति ॥९॥
टीका-'विनं' विद्वान्-हेयोपादेयविवेकवान् 'एए' एतैः-पूर्वकथितः 'छहि' षभिः 'कायेहि' कायैः-स्थावरत्रसरूपैः सूक्ष्मबादरपर्याप्तकाऽपर्याप्त
'एएहिं छहिं काहिं' इत्यादि।
शब्दार्थ--विज्ज-विद्वान्' विद्वान् पुरुष 'एएहिं छहिकायेहिएभिः षभिः कायैः' इन छही कायों का आरम्भ न करे 'किंतु 'तं परिआणिया-तान परिजानीयात्' इन्हे जीव जाने तथा 'मणसा कायव. केणं-मनसा कायेन धाक्येन' मन वचन, तथा कायसे 'नारम्भी न परि
गही-नारम्भी न परिग्रही' आरम्भ और परिग्रह न करे ।९॥ ___अन्वयार्थ--विद्वान् पुरुष मन वचन काय से इन छह जीवनिकायों का आरंभ न करे, परिग्रह न करे, इन्हें ज्ञपरिज्ञा से जाने और प्रत्याख्यान परिज्ञा से आरंभ और परिग्रह का त्याग करे ॥१॥
टीकार्थ--विद्वान् अर्थात् हेय और उपादेय के विवेक से युक्त पुरुष पूर्वक्ति छहों निकायों में से किसी का भी आरम्भ और परिग्रह न करे। अर्थात् प्रस स्थावर रूप सूक्ष्म बादर पर्याप्तक अपर्याप्तक भेद से
'एएहिं छहिं कायेहि' त्यादि
शहा- 'विज्ज-विद्वान्' भुद्धिशाणी ५३५ 'पएहि छहि कायेहि-एभिः परभिः कायः मा छये योनी मान ४२ ५२तु 'त परिजाणिया-वान् परिजानीयात ते ७१ सभा तथा 'मणसा कायवकेणं-मानसा, कायेन, वाक्येन' भन, यन तथा याथी 'नारंभी न परिगही-नारम्भी न परिप्रही' मार' भने परिधान न ४२ । !
અન્વયાર્થ–વિદ્વાન પુરૂષ મન, વચન, અને કાયથી આ છ વનીકાને આરંભ ન કરે. પરિગ્રહ ન કરે. તેઓને પરિજ્ઞાથી જાણે અને પ્રત્યાખ્યાન પરિણાથી આરંભ અને પરિગ્રહને ત્યાગ કરે છે
ટીકાર્થી—વિદ્વાન અર્થાત્ હેય અને ઉપાદેયના વિવેકવાળે પુરૂષ પહેલાં કહેલ છએ નિકામાંથી કેઈને પણ આરંભ, અને પરિગ્રહ ન કરે. અર્થાત્, વસ સ્થાવરરૂપ સૂક્ષ્મ બાદર, પર્યાપ્તક અપર્યાપ્તકના ભેદથી ભિન્ન આ જીવ
For Private And Personal Use Only