________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समथार्थवोधिनो टीका प्र. श्रु. अ. ९ धर्मस्वरूपनिरूपणम् स्पतिकायिकान् संक्षेपतो दर्शयति-तण' इत्यादि । 'तण' तृणानि-कुशदीदीनि 'रुक्ख' वृक्षा:-आम्राशोकादिकाः 'सयोयगा' सवीनका:-बीजेन सह विधमाना, बीजानि शालिगोधूमचणकादीनि-एते पृथिव्यादिका बनस्पत्यन्ता जीवा एकेन्द्रिया एते पश्चैव । अतः परं पाठं त्रसकायं चलनस्वभावकजीरूपं दर्शयति'अंडका' अडना:-अण्डाजाताः केकिलसरीसृपमास्यकच्छपादयः। तथा'पोय' पोता एव जाताः पीतजा गजादयः । 'जरा जरायुजाः-जम्बालवेष्टिता जायन्ते गोनु यशनरादयः । तया-रस से यउन्भिया' रससंस्वेदोद्भिजाः, रसाद् विकृत मधुरादिरसेछु जायमानाः, संस्वेदाव-धर्मजलाज्जायमाना यूका मत्कुणादयः, उद्भिज्जाः-पृथिवीमुद्भिध जाताः शलभादयः, एते षट्कायजीवाः समाख्याताः ॥८॥ मूलम्-एएहि छहिं कायेहिं तं विजं परिजाणिया।
मणसा कायवक्केणं णारंभी ण परिगही ॥९॥ छाया--एमिः षभिः कायै स्तद्विद्वान् परिज्ञाय।।
मनसा कायवाक्येन नारम्मी न परिग्रही । ९॥ स्पति कायिकों को संक्षेप से दिखलाते हैं-कुशदर्भ आदि तृण, आम अशोक आदि वृक्ष, शालि, गेहूं, चना आदि बीज हैं। यह पृथिवीकायिक से लेकर वनस्पति कायिक तक पांचों प्रकार के जीव एकेन्द्रिय हैं। इनके पश्चात् चलन स्वभाव वाले त्रसकाय की गणना की गई है। वह इस प्रकार है-अंडज-अंडे से उत्पन्न होने वाले, संस्वेदज पसीने से उत्पन्न होनेवाले जू खटमल आदि, उद्भिज्ज-पृथ्वीको भेद कर उत्पन्न होनेवाले शलभ (पतंग) आदि। यह षटकाय के जीव कहे गये है ।।८।। मतावे -पुश-हम विगैरे तु मामा, म विगेरे वृशा, शी, घडू, ચણા વિગેરે બી કહેવાય છે. આ પૃથ્વીકાયિકથી લઈને વનસ્પતિકાય સુધી પાંચ પ્રકારના જ એકેદ્રિય કહેવાય છે. તે પછી ચલન સ્વભાવ વાળા ત્રસકાયની ગણત્રી કરવામાં આવી છે, તે આ પ્રમાણે છે.-એડજ-ઈંડામાંથી થવાવાળા કેયલ, સરસપ (સાપ) મી-માછલાં કારમા વિગેરે પિતજહાથી વિગેરે જરાયુજ મ ણપ, વાનર વિગેરે જેઓ એરથી લપેટાયેલા ઉત્પન્ન થાય છે. રસજ-વિકૃત થયેલા રસમાંથી ઉત્પન્ન થવાવાળા, સંવેદજ-પરસેવામાંથી ઉત્પન્ન થવાવાળા જૂ, માકડ, વિગેરે ઉદુભિન્ન-પૃથ્વીને ભેદીને ઉત્પન થનારા શલભ-(પતંગ) વિગેરે આ ત્રસકાય છે. કહેવાય છે. એટલે
For Private And Personal Use Only