________________
चतुर्थे कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः
[रूपसिद्धि]
१. ईषत्प्रलम्भः । ईषत् + प्र + लभ् + खल् + सि । ‘ईषत् - प्र' के में रहने पर ‘डु लभष् प्राप्तौ' (१।४७२) धातु से " ईषदुः सुषु कृच्छ्राकृच्छ्रार्थेषु खल्” (४।५।१०२) सूत्र द्वारा खल् प्रत्यय, 'ख् - ल्' अनुबन्धों का प्रयोगाभाव, प्रकृत सूत्र से मकारागम, लिङ्गसंज्ञा तथा विभक्तिकार्य ।
धातु
२. सुप्रलम्भः । सु + प्र + लभ् + खल् + सि । 'सु- प्र' उपपदों के रहने पर 'लभ्' धातु से खल् प्रत्यय, मकारागम तथा विभक्तिकार्य ।
३. दुष्प्रलम्भः । दुस् + प्र + लभ् + खल् + सि । ‘दुस् - प्र' उपपदों के रहने पर 'लभ्' धातु खल् प्रत्यय आदि प्रक्रिया पूर्ववत् ।
४. प्रलम्भः प्र + लभ् + घञ् + सि । 'प्र' उपसर्गपूर्वक 'लभ्' धातु से "अकर्तरि च कारके संज्ञायाम्" (४|५|४) से घञ् प्रत्यय, मकारागम तथा अन्य प्रक्रिया पूर्ववत् ।
५. विप्रलम्भः । वि + प्र + से घञ् प्रत्यय आदि कार्य पूर्ववत् ॥८८० |
५५
लभ् + घञ् + सि । ‘वि-प्र' उपसर्गपूर्वक 'लभ्'
८८१. आङो यि [४ । १ । २६]
[सूत्रार्थ]
यकारादि प्रत्यय के परे रहते 'आङ्' उपसर्ग से परवर्ती लभ्-धातुघटित भकार से पूर्व मकारागम होता है | ८८१ ।
[दु० वृ०]
आङः परस्य लभेर्भात् प्राङ् मकारागमो भवति यकारादौ प्रत्यये परे । आलम्भ्या गौः ।। ८८१ ।
[दु० टी० ]
आङः । आङ्पूर्वस्य लभेर्यकारादावप्राप्ते आरभ्यते ॥ ८८१ |
[समीक्षा]
'आलम्भ्या गौः, आलम्भ्या बडवा' इत्यादि शब्दरूपों के सिद्ध्यर्थ लभ्- धातु में भकार से पूर्व अपेक्षित मकारविधान दोनों व्याकरणों में किया गया है । पाणिनि का नुमागमविधायक सूत्र है - " आङो यि' (अ० ७ १।६५ ) | ( नुमागम - अनुस्वारपरसवर्ण' विधान के कारण पाणिनीय प्रक्रिया में दुरूहता परिलक्षित होती है, जबकि मकारागम से कातन्त्रीय प्रक्रिया में सरलता ।
[रूपसिद्धि]
१. आलम्भ्या गौः । आ + लभ् + य + आ + सि । आङ्-उपसर्गपूर्वक 'डु लभष् प्राप्तौ' (१।४७२) धातु से “शकिसहिपवर्गान्ताच्च' (४।२।११) से 'य' प्रत्यय,