________________
२५४
कातन्त्रव्याकरणम्
चतुर इति पञ्जिका। किंयत्तदित्यादि। यथा किङ्करा, यत्करा, तत्करा ।।१०२८।
[समीक्षा ___ 'दिवाकरः, निशाकरः, प्रभाकरः, नान्दीकरः' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'ट' प्रत्यय का विधान किया गया है । पाणिनि का सूत्र है - "दिवाविभानिशाप्रभाभास्कारान्तानन्तादिबहुनान्दीकिंलिपिलिबिबलिभक्तिकर्तृचित्रक्षेत्रसंख्याजङ्घाबाह्वहर्यत्तद्धनुररुःषु' (अ० ३।२।२१) । अत: उभयत्र समानता ही है ।
[विशेष वचन १. तच्छब्दश्छान्दसोऽयम् (दु० वृ०) । २. चकाराद् ‘रजनीकरः ........' इत्यादयोऽप्यनुसर्तव्याः (दु० वृ०) । ३. तदाद्यादिग्रहणमविसंवादार्थम् (दु० टी०) । ४. न खलु भाषायां त्यत्कर इति प्रयोगो दृश्यते (वि० प०) । ५. किम् - शब्दोऽयमसर्वनाम (क० च०) । [रूपसिद्धि]
१. तत्करः, तस्करः। तत् + कृ + ट + सि । तत् करोति । 'तत' शब्द के उपपद में रहने पर 'डु कृञ् करणे' (७।७) धातु से प्रकृत सूत्र द्वारा 'ट' प्रत्यय, धातुघटित ऋकार को गुणादेश, रूढिवश तकार को सकारादेश तथा विभक्तिकार्य ।
२-३०. यत् आदि से लेकर चतुर् तक २९ शब्दों के उपपद में रहने पर 'कृ' धातु से 'ट' प्रत्यय होने पर 'यत्कर:, आदिकरः, अन्तकर:, अनन्तकरः, कारकरः, बहुकरः, बाहुकरः, अहस्करः, दिवाकरः, विभाकरः, निशाकरः, प्रभाकरः, भास्करः, चित्रकरः, कर्तृकरः, नान्दीकरः, किङ्करः, लिपिकर:, लिबिकरः, बलिकरः, भक्तिकरः, क्षेत्रकरः, जङ्घाकरः, धनुष्करः, अरुष्करः, एककरः, द्विकर:, त्रिकरः, चतुष्कर:' शब्दरूप सिद्ध होते हैं ।।१०२८।
१०२९. भृतौ कर्मशब्दे [४।३।२४] [सूत्रार्थ
भृति = वेतन अर्थ के गम्यमान होने पर तथा कर्मकारक कर्मशब्द के उपपद में रहने पर 'डु कृञ् करणे' (७।७) धातु से 'ट' प्रत्यय होता है ।।१०२९।
[दु० वृ०]
कर्मशब्दे कर्मण्युपपदे कृञष्टो भवति भृतौ गम्यमानायाम् । भृतिः कर्ममूल्यम् । कर्मकरो भृतकः, कर्मकरी दासी । भृताविति किम् ? कर्मकारः । शब्दग्रहणं प्रत्ययार्थः कर्म स्यादिति ।।१०२९।
[वि०प०] भृतौ० । शब्देत्यादि । "कर्तरि कृतः" (४।६।४६) इत्यस्यापवादः । कर्मणि