________________
कातन्त्रव्याकरणम् १३९८. निर्वाणोऽवाते [४।६।११३] [सूत्रार्थ वातभिन्न अर्थ में 'निर्वाण' शब्द निपातन से सिद्ध होता है।।१३९८।
[दु०वृ०]
निर्वाण इति निपात्यते वातविषयश्चेद् धात्वर्थो न भवति। निर्वाणोऽग्निः, दीप्त्युपरमे वर्तते। निर्वाणो भिक्षुः, रागादिप्रशमनेऽत्र। अवात इति किम्? निर्वाणो वात:। निरोधोऽत्र। कथं निर्वाणो दीपो वातेन? अत्र वात: करणं न त्वाधारः। निर्वातं वातेनेति भावेऽपि वात एव कर्ता।।१३९८।
[वि०प०]
निर्वाण। अवात इत्याधारसप्तमीयम् अत आह– वातविषयकश्चेदिति। एवं हि वातविषये धातोरों भवति। यदि वात एव कर्ता स्यात् तस्मादवातकर्तरीत्यर्थः। न त्वाधार इति। क्रियाया वातः कर्ता न भवति किन्तर्हि करणं साधकतमत्वात्। कर्ता तु प्रदीप एवेति णत्वत्र विरुध्यते। निर्वातमिति। भावो हि भवितारमन्तरेण न भवति। न चेह वातादन्यः कर्ताऽस्तीति वातस्य कर्तृत्वम्।।१३९८।
[क० त०]
निर्वा०। अवात इति व्यतिक्रमनिर्देशाननिश्चयः। अन्यथा वाते निर्वाण इति कृतं स्यात्। वात एव कर्तेति। यतः क्रियाश्रयः कर्ता, अत: कर्ता क्रियाभावो भवत्येव। टीकायाम् अन्यस्त्विति। वातेऽर्थे वाच्ये इत्यर्थः।। १३९८।
[समीक्षा
वातभिन्न अर्थ में 'निर्वाण' शब्द दोनों ही व्याकरणों में निपातनविधि से निष्पन्न किया गया है। पाणिनि का सूत्र है- “निर्वाणोऽवाते'' (अ०८।२।५०)। अत: उभयत्र समानता ही है।
[विशेष वचन १. भावो हि भवितारमन्तरेण न भवति (वि०प०)। २. यत: क्रियाश्रयः कर्ता, अत: कर्ता क्रियाभावो भवत्येव (क० त०)। [रूपमिद्धि]
१-२. निर्वाणोऽग्निः। निर्वाणो भिक्षुः। निर्वा +क्त-न-ण+सि। 'निर्' उपसर्गपूर्वक ‘वा गतिगन्धनयो:' धात् से 'क्त' प्रत्यय, प्रकृत सूत्र द्वारा निपातन से निष्ठातकार को नकार, नकार को णकारादेश तथा विभक्तिकार्य।।१३९८। १३९९. भित्तर्णवित्ताः शकलाधमर्णभोगेषु [४।६।११४] [सूत्रार्थ
शकल (खण्ड) अर्थ में 'भित्त' शब्द, अधमर्ण अर्थ में 'ऋण' शब्द तथा भोग अर्थ में 'वित्त' शब्द निपातन से सिद्ध होता है।।१३९९।