Book Title: Katantra Vyakaranam Part 04
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay
View full book text
________________
१६.
परिशिष्टम् - ७
आदौ सिद्धपदार्पणादथपदस्योच्चारणान्मध्यतश्चान्ते वृद्धिपदस्य मङ्गलतया शास्त्रं समाप्तिं गतम्। इत्याचार्यतितिक्षणं विकसितं पश्चात् कृतः कैः कृताः एतज्ज्ञापयितुं स शिष्यनिवहं दुर्गोऽवदत् पद्यकम्।।.
१७. आद्यूनः स्यादौदरिको विजिगीषाविवर्जित: १८. इज्वद्भावेऽस्योपधाया दीर्घो वृद्धिश्च नामिनाम् । हन्तेर्घो जनवधोर्हस्वः कुटादीनां गुणो भवेत् || १९. उपकण्ठान्तिकाभ्यर्णसमीपसन्निधिनिकटासन्नम्। २०. एकब्रह्मव्रताचारा मिथः सब्रह्मचारिणः ।। २१. ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां भग इति स्मृतः ।।
२२. कतीह सन्तः खलु वावदूकाः ॥ २३. करणं खलु सर्वत्र कर्तृव्यापारगोचरः । तिरोदधाति कर्तारं प्राधान्यं तन्निबन्धनम् || २४. कर्तरि क्विपि कृच्छब्दो येषां मध्ये हि दृश्यते । छत्रिन्यायात् कृतस्ते स्युरेवं कृत्यसमाख्यया ।। २५. कर्तुं वा कश्चिदन्तर्वसति वसुमतीदक्षिणः सप्ततन्तुः ॥
२६. कानुबन्धबलादेव क्वन्सौ च प्रत्यये किल। गुणिनां च गुणो नास्ति निकुचितिः प्रयोजनम् ।।
२७. कियन्मात्रं जलं विप्र ! जानुदघ्नं नराधिप ! तथापीयमवस्था ते न हि सर्वे भवादृशाः ॥ २८. कृतविप्रोपसर्गस्य भूतनिष्ठाविधायिनः । श्रीजयापीडदेवस्य पाणिनेश्च किमन्तरम् || २९. कृत्वालं मां विजेतुं जगदपि च शिशौ ।। ३०. कृद्विधावुपसर्गाणां नामत्वेनापरिग्रहः । उपसर्गेऽपीति लिङ्गं सदादिभ्यः क्विपो विधौ ।।
७३३
(सम्पादक - टिप्पणी) १ (वि०प०) ६५१
(दु०वृ० ) ३ (वि०प०) ६४०
(क०त०) ६०१
(क०च०) ५०२ (दु०टी०) ३९०
(वि०प०) ३२१
(समीक्षा) १५६
(क०च० )
२३५, ५१०
(दु०टी० - वि०प०) २५, २६
(क०च०) ३०४
(समीक्षा) १४०
(दु०टी०) १५३
(क०च०) १७७

Page Navigation
1 ... 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824