________________
२५२
कातन्त्रव्याकरणम्
ताच्छील्यानुलोम्ययोर्ग्रहणमनर्थकम् । ‘श्राद्धकरः, वचनकरः' इत्यादौ ताच्छाल्ये आनुलोम्ये च हेतुद्वारेणैव भविष्यति किमनयोर्ग्रहणेन । तस्मात् प्रतीतशक्तिके प्रसिद्ध एव हेतो भवति नान्यत्र ।।१०२७।
[समीक्षा
'यशस्करी, श्राद्धकरः, वचनकरः' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'ट' प्रत्यय का विधान किया गया है । पाणिनि ने विधि तथा निषेध के लिए पृथक् सूत्र बनाया है । अतः वहाँ दो सूत्र हैं – “कृञो हेतुताच्छोल्यानुलोम्येषु, न शब्दश्लोककलहगाथावेरचाटुसूत्रमन्त्रपदेषु' (अ० ३।२।२०, २३) । इस प्रकार सूत्रद्वयप्रयुक्त पाणिनीय गौरव के अतिरिक्त उभयत्र समानता ही है ।
[विशेष वचन] १. प्रतीतशक्तिकं कारणं हेतुरिह गृह्यते (दु० वृ०) । २. ननु ताच्छील्यमिति किमर्थो भावप्रत्ययनिर्देश: ? ... वैचित्र्यार्थमेव (दु० टी०) । ३. तद्ग्रहणं किमर्थम् ? प्रतिपत्तिगौरवनिरासार्थमेव (दु० टी०) ।
४. विद्याया यशस्करणे प्रतीता शक्तिः, क्वचिद् यशोऽकरणेऽपि टप्रत्ययोत्पत्तिविघातो न भवतीति (वि० प०) ।
५. न च वाच्यं हेतुग्रहणमनर्थकम् , विद्या यशस्करीति योग्यतायां चरितार्थत्वात् (क० च०)।
[रूपसिद्धि]
१. यशस्करी विद्या । यशस् + क - ट + ई - सि । हेत्वर्थ के गम्यमान होने पर 'यशस्'- पूर्वक 'डु कृञ् करणे' (७।७) धातु से प्रकृत सूत्र द्वारा 'ट' प्रत्यय, “नाम्यन्तयोर्धातुविकरणयोर्गुणः' (३।५।१) से धातुघटित ऋकार को गुण, स्त्रीलिङ्ग में 'ई' प्रत्यय तथा विभक्तिकार्य ।
२. श्राद्धकरः। श्राद्ध + कृ + ट + सि । ताच्छील्य अर्थ में 'श्राद्ध'- पूर्वक 'कृ' धात् से 'ट' प्रत्यय आदि कार्य प्रायः पूर्ववत् ।
३. वचनकरः। वचन + कृ + ट + सि । आनुलोम्य अर्थ में 'वचन' पूर्वक 'कृ' धातु से 'ट' प्रत्यय आदि कार्य पूर्ववत् ।।१०२७। १०२८.तदाद्याधन्तानन्तकारबहुबाह्वहर्दिवाविभानिशाप्रभाभाश्चित्रकर्तृनान्दीकिंलिपिलिबिबलिभक्तिक्षेत्रजङ्घा
धनुररुःसंख्यासु च [४।३।२३] [सूत्रार्थ) तदादि, आदि, अन्त, अनन्त, कार, बहु, बाहु, अहन् , दिवा, विभा, निशा,