________________
४८६
कातन्त्रव्याकरणम्
[दु० टी०]
इच्छा। इषेरिति। 'इषु इच्छायाम्' (५।७०) इत्यस्य ग्रहणं प्रतिपदोक्तस्य "कीर्तीषोः क्तिश्च' (४।५।८६) इत्यनेनाघ्रातत्वात् । न निपातनेन क्तिर्बाध्यते इतीष्टिरिति युविधाने वक्ष्यति। नन् अप्रत्यय-छत्वमात्रं निपात्यते तर्हि "शंसिप्रत्ययादः' (४।५।८०) इत्यनन्तरं कथन विदध्यात् ? सत्यम् । सोऽपि निपातनश्चेत् को दोष इति।।१२५१।
[क० च०]
इच्छा। अथेच्छा कस्मिन् प्रत्यये परे निपातिता, निपातनेन वा किं साध्यमित्याहअप्रत्यय इति। हेमः। सोऽपि अप्रत्ययोऽपीत्यर्थः।।१२५१।
[समीक्षा
'इष्' धातु से 'इच्छा' शब्द की सिद्धि कातन्त्रकार 'अ' प्रत्यय से करते हैं, जबकि पाणिनि ने एतदर्थ 'श' प्रत्यय किया है। पाणिनि का सूत्र है – “इच्छा'' (अ० ३।३।१०१)। पाणिनीय अनुबन्धयोजना के अतिरिक्त अन्य प्रकार की तो उभयत्र समानता ही है।
[रूपसिद्धि]
१. इच्छा। इष् + अ + आ + सि। 'इषु इच्छायाम् ' (५।७०) धातु से प्रकृत सूत्र द्वारा 'अ' प्रत्यय, षकार को छकार, छकार को द्वित्व, पूर्व छकार को चकार, स्त्रीलिङ्ग में 'आ' प्रत्यय तथा विभक्तिकार्य।।१२५१।
१२५२. शंसिप्रत्ययादः [४।५।८०] [सूत्रार्थ]
‘शन्स्' तथा प्रत्ययान्त धातु से स्त्रीलिङ्ग में भाव अर्थ की विवक्षा होने पर 'अ' प्रत्यय होता है।।१२५२।
[दु० वृ०]
शन्सुर्निष्ठायामनिडिति वचनम् । शन्सेः प्रत्ययान्ताच्च धातोरप्रत्ययो भवति स्त्रियाम् । प्रशंसा, पिपतिषा, पिपासा। दृशदो यिन् - दृशदा, अटाटा, कण्डूया। कण्डूतिरपीत्येके।।१२५२।
[दु० टी०] शंसि०। प्रशस्तिरित्यपि दृश्यते।।१२५२। [वि० प०]
शंसि०। "उदनुबन्धपूक्लिशां क्त्वि" (४।६।८४) इति वचनाद् वेट: "न डीश्वीदनुबन्ध०" (४।६।९०) इत्यादिना शंसेरनिट्त्वम्। अतो "गुरोश्च निष्ठा सेटः" (४।५।८१) इत्यनेन न सिध्यतीत्याह - शन्सुरित्यादि। 'दृशदा, अटाटा' इति यिन्चेक्रीयितयोः “यस्याननि" (३।६।४८) इति यलोपः। कथं कण्डूया ? न हीह