________________
चतुर्थे कृदध्याये षष्ठः क्त्वादिपादः
६३३ क० त०]
भावः। वेट्त्वादिति। अन्यथा विदो विकल्पेट्त्वाद् रूपसाम्यादयमपि दिविरिति, ज्ञानार्थस्यापि प्रतिषेध. स्यादिति भावः। पज़्यामाश्रीयमाण इति क्त्वाप्रत्ययस्य भावलक्षणोऽथोऽर्थापत्त्या प्राप्तः। अत्र तु साक्षाद् भावकर्मणोरित्याश्रीयत इति। ननु यत्रार्थापत्त्या भावार्थस्य प्राप्तिस्तद्विषयेऽप्यन्यस्मिन्नथें निष्ठायां प्रतिषेधो न स्यादित्याशङ्क्य दृष्टान्तस्वरूपं ज्ञापकमाह-तथा चेति। निर्वृत्त इत्यत्र कर्मणि क्तप्रत्यये इट्प्रतिषेध इति भावः।
पाठान्तरम्- टीकायामप्रच्युतस्येति यद्विशिष्टस्य यदुच्यते तत्स्वरूपाप्रच्युतस्येत्यर्थः, किं पुनरिति तत्रोपलक्षणादित्यनेनान्वयः, उपाधिरिति विशेषणमित्यर्थः। संसर्गमात्र इति न त्वभिधेयमेव विशेष इति भाव:] ||१३७७।
[समीक्षा
'मिन्नमनेन, प्रमेदितो भवान्' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों है. व्याकरणों में विकल्प से इडा'म का विधान किया गया है। पाणिनि का पत्र है- “विभाषा भावादिकर्मणोः' (अ०७।२।१६)। अत: उभयत्र समानता ही है।
[विशेष वचन) १. योगविभागो ज्ञापयति- यदर्थस्य विभाषा तदर्थस्यैव प्रतिषेधः (दु०३:): २. कश्चिदाह-शके: कर्मणि वेति वक्तव्यम् (वि०प०)। [रूपसिद्धि]
१-२ मेदितम, मित्रमनेन। त्रि मिदा+ इट्+क्त-सि। प्रमेदितः, प्रमित्रो भवान्। मद् धात से 'क्त' प्रत्यय, प्रकृत सूत्र से भाव तथा आदिक्रिया अर्थ में वैकल्पिक इडागम, धातु की उपधा को गुण तथा विभक्तिकार्य, इडागम के अभाव में दकारतकार को नकारादेश होकर ‘मित्रम्, प्रमित्रः' रूप।।१३७७।
१३७८. क्षुभि-वाहि-स्वनि-ध्वनि-फणि-कषि-घुषां क्ते नेड् मन्थ-भृश-मनस्तमोऽनायास-कृच्छ्राविशब्दनेषु [४।६।९३]
[सूत्रार्थ)
'क' प्रत्यय के परे रहते मन्थ अर्थ में शुभ धातु, भृश अर्थ में वाह धातु मन्स् अर्थ में स्वन् धात. अन्धकार अर्थ में वन् धातु, अनायास अर्थ में फप धातु, कृच्छ्र अर्थ में कष् धातु तथा विशब्दन अर्थ में घुष् धातु से इट् का आगम नहीं हाता है।।१३७८।
[दुवृ०)
एभ्यो मन्यादिषु के नेड् भवति यथासङ्ख्यम्। क्षुब्धो . मन्थः। चलितो मन्थ इत्यर्थः। मन - उपद्रव्यालोडिताः सक्तव उच्यन्ते। 'वाह प्रयत्ने' (१।४५२ ।।