________________
चतुर्थे कृदध्याये षष्ठः क्त्वादिपादः
६१७ (क० त०]
घोष०। यद्यपि कृतोरिति द्विचनं युज्यते, तथापि कृन्नातिमाश्रित्येकवचनम्। वृत्तौ तिक् चेति क्तिग्रहणे क्तिमात्रं कृतं स्यात्। तिकश्च ग्रहणे तिक्मानं कृतं स्यात्, अत उभयोर्ग्रहणमिति भावः। भणितिरित्यादिप्रयोगश्च नत्रा निर्दिष्ट स्यानित्यत्वादिति बोध्यम्। पज्यां चायतेश्चिभावः क्तावित्यादि क्तावित्युपलक्षणं तिक्यपीति। टीकायां 'रुदिवः' इति वेदितव्यः इति तेन कृद्ग्रहणेनेत्यर्थः।।१३६५।
[समीक्षा] ___'ईश्वरः, दीप्रः, बुद्धिः, तन्तिः' इत्यादि शब्दरूपों के सिद्ध्यर्थ इडागम का निषेध दोनों व्याकरणों में किया गया है। अन्तर यह है कि कातन्त्रकार ने घोषवदादि तथा ति-प्रत्यय को एक ही सूत्र में पढ़ा है, जबकि पाणिनि ने वशादि (कातन्त्रीय घोषवदादि) प्रत्ययों में तथा ति-प्रत्यय में इडागम के निषेधार्थ पृथक सूत्र बनाये हैं। पाणिनि के सूत्र हैं- “नेड्वशि कृति, तितुत्रतथसिसुसरकसेषु च" (अ०७।२।८,९)। इस प्रकार कातन्त्रकारीय उत्कर्ष सिद्ध होता है।
[विशेष वचन १. मण्डूकप्लुतिवाधिकाराद् ग्रहादेरिड् भवति (दु०वृ०)। २. अपचितिरिति पूजायां निष्कृतौ चेष्यते (दु०वृ०,दु०टी०,वि०प०)। ३. अनेकार्थत्वाद् धातूनां प्रकरणाद् विशिष्टोऽर्थः (दु०टी०,वि०प० )। [रूपसिद्धि]
१-८. ईश्वरः। ईश्वर+सि। दीप्रः। दीप्+र+सि। शर्मा। शृ+मन्+सि। दीप्तिः। दीप्+क्ति+सि। जागर्तिः। जागृ+क्ति+सि। बुद्धिः। बुध+क्ति+सि। तन्तिः। तन्+तिक्+ सि। सन्तिः। सन्+तिक्+सि। 'ईश्' आदि धातुओं से 'वर' आदि प्रत्यय तथा प्रकृत सूत्र से इडागम का निषेध।।१३६५।
१३६६. वेषुसहलुभरुषविषान्ति [४।६।८१] [सूत्रार्थ)
तकारादि असार्वधातुक प्रत्यय के परे रहते ‘इष्-सह-लुभ-रुष्-विष्' धातुओं से इडागम विकल्प से होता है।।१३६६।
[दु० वृ०]
एषान्तकारादावसार्वधातुके वेड् भवति। एष्टा, एषिता। सोढा, सहिता। लोब्धा, लोभिता। रोष्टा, रोषिता। वेष्टा, वेषिता। उदनुबन्धः किम्? 'इष गतौ, इष आभीक्ष्ण्ये वा' (३।१३;८।४५)- एषिता नित्यम्।।१३६६।