________________
६००
कातन्त्रव्याकरणम्
१३४९. भुजन्युब्जौ पाणिरोगयोः [ ४ । ६ । ६४ ]
[सूत्रार्थ]
'पाणि- रोग' अर्थों में घञ्प्रत्ययान्त 'भुज - न्युब्ज' शब्द निपातन से सिद्ध होते हैं ।। १३४९।
[दु०वृ० ]
भुजन्युब्जौ घञन्तौ पाणिरोगयोरर्थयोर्यथासङ्ख्यं निपात्येते । भुज्यतेऽनेनेति भुजः पाणिः, न्युब्जितः शेतेऽस्मिन्निति न्युब्जो रोगविशेष: । 'व्यञ्जनाच्च' (४।५।९९) इति घञ्। पाणिरोगयोरिति किम् ? भोगः, न्युद्गः । गत्वे दोपध इष्यते ॥ १३४९।
[दु०टी० ]
भुज० । गत्व इत्यादि । उब्जिरयं बकारोपध एव वर्णागमो वर्णविपर्ययश्चेत्यादिना दकारोपधो घञि भवति, न्यङ्क्वादिपाठाद् वा । ननु भुजति भुनक्ति वा भुजः, नाम्युपधलक्षणे के न्युब्जयतीति इनन्तात् पचाद्यचि कृते न्युब्जः सिध्यति, करणाधिकरणयोरपि कर्तृत्वविवक्षास्ति। यथा दात्रं लुनाति, स्थाली पचति । तथा घञपि करणाधिकरणयोर्भवति, अभिधानात्। सत्यम्, प्रतिपत्तिगौरवनिरासार्थं निपातनम्।। १३४९।
[क०त०]
भुज० । अन्नमदनीयं न तु भक्तपर्यायः । भोग्य इत्यादि । भुजिरत्र पालने । । १३४९ । [समीक्षा]
पाणि अर्थ में 'भुज' शब्द तथा रोग अर्थ में 'न्युब्ज' शब्द दोनों ही व्याकरणों में निपातन से सिद्ध किए गए हैं। निपातन से यहाँ गकारादेश तथा गुणादेश नहीं होता है। पाणिनि का सूत्र है — “भुजन्युब्जौ पाण्युपतापयोः” (अ० ७।३।६१) | अतः यहाँ उभयत्र समानता ही है।
[रूपसिद्धि]
१-२. भुजः । भुज्+घञ्+ सि । भुज्यतेऽनेन । न्युब्जः । नि+उब्ज्+घञ्+सि। न्युब्जितः शेतेऽस्मिन्। 'भुज्' तथा नि-पूर्वक 'उब्ज्' धातु से घञ्, निपातन द्वारा गकार-गुण आदेशों का अभाव तथा विभक्तिकार्य।। १३४९।
१३५०. दृग्दृशदृक्षेषु समानस्य स: [ ४ । ६ । ६५ ] [सूत्रार्थ]
'दृक्-दृश-दृक्ष' के परे रहते समान को 'स' आदेश होता है। इस सूत्रवचन की सामर्थ्य के कारण ‘दृश्' धातु से 'क्विप्-टक्- सक्' प्रत्ययों का भी होना सिद्ध होता है ।। १३५०।