________________
चतुर्थे कृत्प्रत्ययाध्याये षष्ठः क्त्वादिपादः
५५९
कि० त०]
हिंसाः। चकार उक्तसमुच्चयमात्रे। अथ समानकर्मकार्थमुपदंशेग्नुवृत्यर्थ कथन स्यादिति चेत् न। तदा हि एकयोग: पूर्वेण सह कृत: स्यात्। चालयतीन्यत्र कालयतीति पाठे 'कल पिल डिप क्षेपे' इत्यस्य रूपम्, 'कल गतौ, कल संख्याने च' (९,४९. १८५;१।४१९) इत्यस्यादन्तत्वात्। दण्डेनेत्यादि। ननु व्यङ्गविकलमिदं यथैककर्मको न स्यात् तथा हिंसार्थोऽपि न भवति, न हि भूमर्हिसा सम्भवति, हिंमाया जीवोपघातरूपत्वात्? न चैवं भूमिपदेन भूमिष्ठस्याभिधानात्।। १३ १७।
[समीक्षा]
‘दण्डेनोपघातम्, दण्डोपघातम्' इत्यादि शब्दरूपों के साधनार्थ कातन्त्रीय णम् प्रत्यय की अपेक्षा पाणिनीय व्याकरण में 'उ-ल' ये दो अन्य अनुबन्ध भी पढ़े गए हैं। उनका सूत्र है- “हिंसार्थानां च समानकर्मकाणाम्'' (अ० ३।४।४८)। फलत: पाणिनीय उक्त दो अनुबन्धों के अतिरिक्त तो उभयत्र समानता ही है।
[विशेष वचन] १. न हि भूमेहिँसा सम्भवति, हिंसाया जीवोपघातरूपत्वात् (क० त० )। [रूपसिद्धि]
१. दण्डेनोपघातम्, दण्डोपघातं गाश्चालयति। दण्डेन+उप+हन्- णम् - सि। 'दण्डेन' के उपपद में रहने पर उपपूर्वक ‘हन हिंसागत्योः ' (२।४) धातु से प्रकृत सूत्र द्वारा ‘णम्' प्रत्यय, हकार को घकार, नकार को तकार, वैकल्पिक समास तथा विभक्तिकार्य।। १३१७।
१३१८. सप्तम्यां च प्रमाणासत्त्योः [४।६।३३] [सूत्रार्थ]
सप्तम्यन्त तथा तृतीयान्त के उपपद में रहने पर एवं प्रमाण-आसत्ति अर्थों के गम्यमान होने पर धातु से उत्तर ‘णम्' प्रत्यय होता है।।१३१८।
[दु०१०]
तृतीयान्ते सप्तम्यन्ते चोपपदे धातोर्णम् भवति। प्रमाणविषये आसत्तौ च। सम्बन्धविवक्षायां न यथासङ्ख्यम्। व्यङ्गुलेनोत्कर्षम्, व्यङ्गुले उत्कर्षम्, व्यङ्गुलोत्कर्ष गण्टिकां छिनत्ति। केशैाहम्, केशेषु ग्राहम्, केशग्राहं युध्यन्ते।।१३१८।
[वि०प०]
सप्त०। व्यङ्गुलेनोत्कर्षमिति वाक्ये विभक्तिभेदेऽपि समासे सत्यभेदादेकमुदाहरणमुक्तम्। एवमन्येऽपि।।१३१८।