________________
५९४
कातन्त्रव्याकरणम्
[समीक्षा]
‘न्यङ्कुः-भृगुः' इत्यादि शब्दरूपों की सिद्धि दोनों ही व्याकरणों में च् को क् तथा ज् को ग् आदेश से की गई है। अन्तर यह है कि कातन्त्रकार साक्षात् चकार को ककार तथा जकार को गकार आदेश करते हैं, जबकि पाणिनि ने चवर्ग को कवर्गादेश का सामान्य निर्देश करके गौरव उपस्थित किया है। उनका सूत्र है - " न्यङ्कवादीनां च' (अ० ७।३।५३)। इस प्रकार कातन्त्रकार का उत्कर्ष द्रष्टव्य है।
[रूपसिद्धि]
धातु
१. न्यङ्कुः । नि+अञ्+उ-सि। 'नि' उपसर्गपूर्वक 'अन्चु गतिपूजनयोः' (१।४८) से “नावञ्चेः” (कात०उ० १ । १४) सूत्र द्वारा 'उ' प्रत्यय, प्रकृत सूत्र से चकार को ककार, सन्धिकार्य तथा विभक्तिकार्य ।
२-३. मद्गुः। मस्ज्+उ+सि । भृगुः । भ्रस्ज्+उ+सि। 'मस्ज्, भ्रस्ज्' धातुत्रों से 'उ' प्रत्यय, जकार को गकार तथा विभक्तिकार्य।
४-५. तक्रम्। तन्च्+रक्+सि । वक्रम्। वन्च् + रक्+सि । 'तन्च्, वन्च्' धातुओं से 'रक्' प्रत्यय, नलोप, चकार को ककार तथा विभक्तिकार्य ।
६-१९. ओकः। वच् + असुन्+सि। व्यतिषङ्गः । वि + अति+सन्ज्+अच्-सि। अवसर्गः । अव+सृज्+अच्+ सि । श्वपाकः । श्वन्+ पच् + अण्+सि। मांसपाकः । मांस+पच् - अण्+सि। कपोतपाकः । कपोत+पच् + अण्+सि। उलूकपाकः । उलूक+पच्+अण्+सि। दूरेपाकः । दूरे+पच्+अच्-सि । फलेपाकः । फले+पच्+अच्+सि। क्षणेपाकः । क्षणे + पच्
+
अच्+ सि । मेघः । मिह् + अच् + सि । अवदाघः । अव + दह+घञ् + सि । निदाघः । नि+दह्+घञ् +सि। अर्घम् । अह्+घञ् + सि । प्रकृत सूत्र से चकार को ककार, जकार को गकार तथा हकार को घकारादेश ।। १३४२ ।
१३४३. न कवर्गादिव्रज्यजाम् [४।६।५८ ]
[सूत्रार्थ]
द- व्रज्-अज्' धातुघटित चकार को ककार तथा जकार को गकारादेश नहीं होता है ।। १३४३ ।
‘कवर्गादि
[दु०वृ०]
कवर्गादेर्व्रजेरजेश्च चजो: कगौ न भवतः । कुजः, खर्ज:, गर्ज:, प्रव्राजः, उदाज:, आज्यं घृतम्। वन्चेर्गताविति वक्तव्यम् । वच्यत इति वयं गता वणिजः । गन्तव्यं गता इत्यर्थः। गताविति किम्? वङ्क्यं काष्ठम् । वन्चिरत्र कौटिल्ये ।। १३४३ |
[दु० टी०] न कव०। कवर्गादिश्च व्रजिश्च अज् चेति द्वन्द्वः । उदाज इति समुदोरजः इत्यस्याविषयत्वाद् भावे घञ् । आज्यमिति । रूढित्वात् तत्र व्यवस्थितवाधिकाराद् वा