________________
कातन्त्रव्याकरणम्
आदेशों का निषेध दोनों ही व्याकरणों में किया गया है। घ्यण-ण्यत् प्रत्ययों में 'घ्-त्' अनुबन्धों की योजना अपने अपने व्याकरण के अनुसार की गई है। पाणिनि का सूत्र है- “ण्य आवश्यके'' (अ० ७।३।६५)। यहाँ पाणिनीय कवर्ग का निर्देश गौरवाधायक होने से कातन्त्रकार के निर्देश में उत्कर्ष कहा जाएगा।
[रूपसिद्धि]
१-२. अवश्यपाच्यम्। अवश्य-पच्+घ्यण-सि। अवश्यभोज्यम्। अवश्य+भज +घ्यण-सि। प्रकृत सूत्र द्वारा चकार को ककार तथा जकार को गकार आदेश का निषेध।। १३४४।
१३४५. प्रवचर्चिरुचियाचित्यजाम् [४।६।६०] [सूत्रार्थ]
'प्र' उपसर्ग-पूर्वक वच् धातु तथा 'ऋच्-रुच्-याच्-त्यज्' धातुओं से ‘घ्यण' प्रत्यय के परे रहते चकार को ककार तथा जकार को गकारादेश नहीं होता है।।१३४५।
[दु० वृ०]
अनावश्यकार्थं वचनम्। एषां चजोः कगो न भवतो घ्यणि परे। प्रवाच्यः पाठविशेषः, तद्वान् ग्रन्थोऽप्युच्यते इति शब्दविषयता। 'ऋच् स्तुतौ' (५।२६) - अर्य:। रोच्यः, याच्यः, त्याज्यः। कथं शोच्य:? हेत्विनन्ताद् यः।।१३४५।
[दु० टी०]
प्रवच०। प्रवाच्य इति। "वचोऽशब्दे" (४।६।६१) इति प्रतिषेधो न प्राप्नोतीत्यर्थः। अन्यः पुनराह- प्रपूर्वस्यैव वचोऽशब्द इति कत्वप्रतिषेधो यथा स्याद् अन्योपसर्गपूर्वस्य मा भूद् अधिवाक्यमाह। ननु ऋचेदुपधात् क्यपो भवितव्यम्? सत्यम्, अत एव वचनाद् घ्यण विज्ञायते। कथमित्यादि। शुचेरपि पाठः कर्तव्यो नेत्याह– हेतावर्थे इन स्वरान्तलक्षणो य इत्यर्थः। तथा यजेरपि याज्य:, पूजयते: पूज्य इति। केचिद् यजं पठन्ति, त्यजेरनुपसंख्यानम् इनन्तत्वात्।।१३४५।।
[वि०प०]
प्रवच०। प्रवाच्य इत्यादि। य: शिशूनां दीयते पाठः स प्रवाच्य इति। एतेन "वचोऽशब्दे'' (४।६।६१) इति वक्ष्यमाणेन न सिध्यतीति दर्शितम्। अर्च इति। अत एव वचनाद् ऋदुपधादपि ऋचर्घ्यण। कथमिति। इनन्तात् शुचे: स्वराद् यप्रत्ययो न घ्यण् इत्यर्थः। अन्ये तु निष्ठायामनिटो धातोरिति विशेषमाचक्षाणा: इह सेट्त्वान्न भवतीति मन्यन्ते, तदयुक्तं घञि दर्शनात्। यथा शोकः। एवं रुचे: रोकः, ऋचे: अर्कः। अत एव सूत्रकारो न कवर्गादिव्रज्यजाम् इत्यादीनां सेटामपि केषाञ्चिदविशेषेण प्रतिषेधमाह।।१३४५।
[समीक्षा 'प्रवाच्यम्, याज्यम्' आदि शब्दों में दोनों ही शाब्दिक आचार्यों ने 'च-ज्' को