________________
चतुर्थे कृत्प्रत्ययाध्याये षष्ठः क्त्वादिपादः
१३३७. ताभ्यामन्यत्रोणादयः [ ४ । ६ । ५२]
५८१
[सूत्रार्थ]
सम्प्रदान-अपादान कारकों से भिन्न कारक में उणादि प्रत्यय होते हैं ॥१३३७ | [दु०वृ० ]
ताभ्यां सम्प्रदानापादानाभ्यामन्यत्र कारके उणादयो भवन्ति । कृत्त्वादुणादयः कर्तरि प्राप्ताः कर्मादिष्वपि कथ्यन्ते । करोतीति कारुः । वातीतिं वायुः । कृष्यते इति कृषिः । तन्यते इति तन्तुः ।। १३३७। [समीक्षा]
सम्प्रदान-अपादान कारकों से भिन्न कारक में उणादि प्रत्ययों का विधान दोनों ही व्याकरणों में किया गया है। पाणिनि का सूत्र है - " ताभ्यामन्यत्रोणादयः” (अ० ३।४।७५)। अतः उभयत्र पूर्ण समानता ही है।
[रूपसिद्धि ]
१. कारुः। कृ+उण्+सि। करोति । 'कृ' से उण् प्रत्यय, ऋकार को वृद्धि-आर् तथा विभक्तिकार्य ।
२. वायुः। वा+आय्+उण्+सि। वाति । 'वा' धातु से उण् प्रत्यय, आयि आदेश तथा विभक्तिकार्य ।
३. कृषिः । कृष्+इक् +सि । कृष्यते। 'कृष्' धातु से इक् प्रत्यय, गुणनिषेध तथा विभक्तिकार्य।
४. तन्तुः। तन्+तुन्+सि। तन्यते । 'तन्' धातु से तुन् प्रत्यय तथा विभक्तिकार्य ।। १३३७।
१३३८. क्तोऽधिकरणे ध्रौव्यगतिप्रत्यवसानार्थेभ्यः [४।६।५३]
[सूत्रार्थ]
अकर्मक, गत्यर्थक तथा प्रत्यवसानार्थक (भोजनार्थक) धातुओं से अधिकरणकर्म - कर्ता -भाव अर्थ में 'क्त' प्रत्यय होता है | १३३८ |
[दु०वृ०]
ध्रुवो निश्चलः, स च क्रियाविशेषणम्, तस्य भावो ध्रौव्यम्। अचलात्मकक्रियात्मकत्वाद् ध्रौव्यार्था अकर्मका उच्यन्ते । प्रत्यवसानं भोजनम् । ध्रौव्यार्थेभ्यो गत्यर्थेभ्यः प्रत्यवसानार्थेभ्यश्चाधिकरणे क्तो वेदितव्यो यथाप्राप्तं च । इदमेषामासितम्, आसितमेभिः, आसितो भवान्, इदमेषां यातम्, इह तैर्यातम्, ग्रामस्तैर्यातः, ग्रामस्ते याताः । अधिकरणं । कर्म कर्ता च यथासम्भवं तेनोक्तमिति लिङ्गार्थमात्रे प्रथमैव । इदमेषां भुक्तम्, पीतम् । इह